Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
सूत्राणां कतिचित्पदानां अर्थः । निग्रंथ-प्रवचनस्य विशेषणानि । माला-मुकुट-तंती-तुडित-विततादिस्वरूपम्।
जस्स णं धम्मस्स चरितधम्म-सिक्खाए-दुविधाए गहणसिक्खाए आसेवणसिक्खाए य । विहरमाणे गामाणुगामं दूइज्जमाणो पुरा दिगिंच्छिएछुहाए पुरापुढे वातातपेहिं सीतोसिणेहिं सेसा परिसहोवस्सग्गा विरूवरूवा गहिता । उद्दिण्ण-काम-जातो मोहणिज्जेणं यथा द्रव्यजाते से य परक्कमेज्ज तपसि सयमेव , से य परक्कममाणे पासेज्जा, से उदिन्नकामे ।
जे इमे उग्गपुत्ता कुलं, महामाउगा माति चउवंसातो उभतो जातिविसुद्धा, एवं भोयपुत्ता वि सेसं कंठं जाव सपुवावरं च णं पुव्वण्हे अवरण्हे पहाते कतबलिकम्मेअच्चणियं करेति कुलदेवतादीणं ।
कोउगाणी-'सीसपज्जोहार लोण-डहणादीणि, मंगलाइं सिद्धत्ययहरितालियादीणि सिसे करेंति सुवन्नमादीणि वा छिवंति, पायच्छितं दुस्सुमिणघात-निमित्तं अग्गिहुणण, गाधा तित्यादिसु वा धीयराण दिति, शिरसा बहाणादीहिं ससीसो ग्रहाति । ततो अलंकारो-कंठे मालकडेत्ति फलहियाहारादि, आविद्धमणिसुवण्णे, चूलामणी सोवि हेट्ठा सुवण्णेण बज्झति, सुवन्नाभरणेसु य प्रायेण मणितो विज्जति, कप्पितं-घडितं, माला नक्खत्तमालादि, मोली-मउडो सो पुण कमल-मउल-संठितो मउली वच्चति, तिहिं सिहरेहिं मउडो वुच्चति, चउरस्सो तिरीडी । वग्घारितं लबितं ज्ञापकं (झुंबकं), आसत्तोसत्त-वग्घारित-सोणिसुत्तमल्लदाम-कलावे सोणी-कडी, सोणिसत्तगं-कडिसत्तगं, मालिज्जतिति मल्लं, सिरिदाम-गंडादि, कलावोत्ति कलावीकताणि मल्लीगादीणि । इत्थिगुम्मो-समूहो । महताहतं-आहतं-नाम आख्याणक-निबद्धं नचिज्जति गिज्जति वाइज्जति य जहा नाडगं प्रबंधा वा, तंती वीणा, "पवीसगादि ततंति भणंति । तलः हस्ततलः । ताला कंसालगादि । तुडितं सव्वमेव आतोद्यं । घणं लत्तिगा । लकुडगादि मुतिगं विततादि । पटू जाणगा, पडूहिं पवाइयं पडुप्पवाइयं , रवो-निग्घोसो, घणवाइतंघणा मेघा तेसिं निग्घोसो मेघरव इत्यर्थः । उरालाणि उदाराणि |
___ आज्ञामुखं तस्स णं एगमवि आणवेमाणस्स अब्भुट्टिता भणंति, भण सामी-किं आहारामो ? दूरामो-दूराओ उवणेमों समीवत्थं चेष्टगं प्रयुंजामो कतरं किं भे हितं-इच्छितं सद्दादीणं सूपकारा भणंति-किं भे आसगस्स सदति-अस्यते अनेनेति आस्यकं-मुखं | जं पासित्ता निग्गंथे णिद्देसेज्ज-निदाणं करेति । २ । से य भवति । १. मंगलार्थं शीर्षाऽऽभरणविशेषः संभाव्यते । २. स्फाटिकहारादि । ३. स्त्रीसमूहेन परिवृतः । ४. 'वप्पासगादि' पाठान्तरम् । dddddddddddddda|१३७ adddddddddddhana

Page Navigation
1 ... 168 169 170 171 172 173 174