Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 171
________________ श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० जे इमे आरन्निया सुत्तं उच्चारेतव्वं-अरन्ने वसंतीति आरन्निया तावसा इत्यर्थः । ते पुण केइ रुक्खमूले सुवंति । केइ उदगमूलेसु, अण्णे आवसहेसु । तेसु आवसहेसु वसंतीत्यावसहिकाः | ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः, अंतिकमभ्यासे ग्रामस्य ग्रामयोः ग्रामाणं वा अंतीए वसतीति गामणियंतिया, खल-भिक्खादीहिं ग्राममुपजीवन्तीत्यर्थ: । कण्हइ-रहस्सियत्ति-रह त्यागे, किंचिद्रहस्यमेषां भवति जधा होमं मंत्राश्च आरण्यकं चेत्यादि सर्वे च वेदा एषां रहस्यं येनाऽब्राह्मणाय न दीयंते, अहवा कण्हुयि-रहस्सियत्ति-संजता णो बहएस जीवेस संजमंति, पंचींदिए जीवे ण मारिति, एगिंदिय-पुढवि-मूलकंदादि उदयं अगणिकायं च वधंति । संजमो नाम यत्नः विरतिर्विरमणं जधा मए अमुगो ण हंतव्वोत्ति, पच्छा तेसुं चेव जेसु विरतो तेसु जतणं करेति,मा ते मारिस्सामित्ति । अथवा संजमो विरती य एगट्टा, कुत्र विरतो ? उच्यते-सव्वपाण-भूत-जीवसत्तेसु अणुकंपापरा संजता, केइ छटुं छठेणं पारणए परिसडिय-पंडुपत्ताहारा अन्ने अट्ठमं अट्टमेण सेवालादि आहारेंति । ते अप्पणा सच्चामोसाइं पउंजंतिसच्चो संजमो मोसं असंजमो, ते पारणयंमि निज्जीवं सेवालं परिसडिय-पंडुपत्ताणि य आहारेंति, एतं सच्चं, जं पुण सचित्तोदगं पडिसेवंति, एतं मोसं असंजम इत्यर्थः । अहवा असच्चामोसं-अहं न हंतव्यो, अण्णे हंतव्वा यथाब्राह्मणा ण हंतव्वा, ब्राह्मणघातकस्य हि न संति लोकाः, शुद्रा हन्तव्याः, शूद्र मारयित्वा प्राणायाम जपेत् विहसितं वा कुर्यात् किंचिद्वा दद्यात् । अनस्थिकानां सत्त्वानां सकटभरं मारयित्वा ब्राह्मणान् भोजयेत् । हणणं पिट्टणं, आज्ञापनं अमुगं कुरु गच्छ देहि एवमादि, परितावणं दुक्खावणं, परिघेत्तव्वंति दासमादी परिगिण्हति । उद्दवणं-मारणं | जधा हिंसातो अणियत्ता तथा मुसावातातो अदिण्णादाणातो य । जधा एतेसु तिसुवि आसवदारेसु अणियत्ता, एमेव ते इत्थिकामेसु । अन्ने सद्दादओ कामा तेहिंतो सव्वेहिंतोवि इत्यिकामा गुरुतरा, जेण भणितं मूलमेतमधम्मस्स महादोससमुस्सयं । तम्हा मेहुणसंसग्गं निगंथा वज्जयंति णं ।। आह चशिश्नोदरकृते पार्थ ! पृथिवीं जेतुमिच्छसि । जय ! शिश्नोदरं ! पार्थ ! ततस्ते पृथिवी जिता ।। १. बृहदारण्यादिका रहस्यग्रन्थाः । ఉంటుందంగం మందం ఉండివం ఉంటుందడం

Loading...

Page Navigation
1 ... 169 170 171 172 173 174