Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 172
________________ संयमो विरतिरेकार्थो । तापसादीनां चर्या-हिंसादिप्रवृत्तिः । अनिवृत्त-भोगाशादीनां तापसादीनां मरणानन्तरमुपपातो भवनपति-व्यन्तरेषु भवति । अथवा इत्यिकामा सद्दादयो पंचवि कामा विज्जंते इति विभासितव्वा । उक्तं च पुष्पफलाणं च रसं सुराए मंसस्स महिलियाणं च । जाणंता जे विरता ते दुक्करकारए वंदे || मुच्छितत्ति जधा वेदेणत्तो मुच्छितो ण किंचि जाणति, एवं ते इत्थिकामेसु मुच्छिया विव ण इत्थिदोसे पिच्छंति । गिद्धाः तदभिलाषिणः । ग्रथिता बद्धा ण तेभ्योऽपसर्पति । अज्झोववन्ने-तीव्रस्तदभिनिवेशः जाव वासाइं चतुः पञ्च छ दसमाणि वा व्रतं चरणं जाव चरंति ताव महल्लीभूया पच्छा परिणति जाव पुणो पुत्ते पाढेंति, कुप्पंता य बाधिंति, ताहे थेवं आउसेसं वासाइं चत्तारि पंच वा छ वा दस वा । अप्पतरोत्ति-चउण्हं वासाणं हेला जाव एक्को दिवसो | भुज्जतरोत्ति दसण्हं वासाणं परेणं जाव वासशतं बालपव्वतिताणं यथा शुक्रस्य व्यासपुत्रस्य । एवं ताव ते पव्वइता अणियत्त-भोगासा यथा शास्त्रोक्तान् आहाकम्म-आहारा वा आवसह-सयणासण-छादण-गंधमल्लादि-भोगान् भुंजते । तए णं अणियत्त-कामासा कालमासेत्ति मरणकालमासे मरणपक्खे जाव मरणदिवसे कालंति-मरणकालं किच्चा अण्णतरेसु जत्थ सूरो नत्थि भवणवंतराणं, अथवा जत्थ आसुरो भावो कोहणसीलता 'आतावएसु असुरकुमारेसु उववज्जंति । जति किहवि उड्डलोए देवेसु उववज्जति तहावि किल्बिसिएसु उववज्जति । किल्विषं-पापमित्यर्थः । किल्बिषबहुला किल्बिषिकाः । ततो किल्बिसियत्तातो वियुज्जमाणा जति विय कहवि अणंतरं परंपरं वा माणुसत्तणं लहइ तथावि एलमूयताए एलतो जहा बुब्बुएत्ति एवंविधा तस्स भासा भवति । तमुक्कायत्ता इति जात्यन्धो भवति । बालंधो वा जात्यन्धः । सेसं कंठं । जाव णयावि जाव करणणओ सव्वेसिपि णयाणं गाथा । दशानां चूर्णी समाप्ता || ग्रंथागू २२२५ ।। १. आतापकेषु-परमाधार्मिकेषु इत्यर्थः संभाव्यते । dadabbabidadddd१३९ dddddddddddada

Loading...

Page Navigation
1 ... 170 171 172 173 174