Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१०
परूवेति आयातिट्ठाणं णामं अज्जो अज्झयणे सअटुं सहेउयं सकारणं सुत्तं च अत्थं च तदुभयं च भुज्जो भुज्जो उवदरिसेति त्ति बेमि । । नव पावनियाणट्ठाणदसा-दसमज्झयणं सम्मत्तं समत्ता आयारदसाओ ॥
तेणं कालेणं कालान्तर्गतः समयादी यो कालो रायगिहे नगरे गुणसिलए चेतिए सेणिए राया भिंभिसारे, कहं भिंभिसारो ? कुमारभावे णिययघरे पलिते रमणयं भिंभयं घेत्तूण निग्गतो, अवसेसा कमास आभरणादि । पिउणा पुच्छिया, सव्वेहिं कहितं जेहिं जं णीणियं मया भिंभिया णिणिता, पसेणइणा भणितोतुज्झ किं एस सारो ? तेण भणियं-आमंति । ततो से रन्ना भिंभिसारो णाम कतं । सेसं कंठं |
नवरं च वणकम्मंता आरामपोसगाणं गिहाणि, जे तत्थ वणपा-वणं पांतीति वणपा आरामरक्षका इत्यर्थः, महत्तरगा तेसिं अधिया-आज्ञातो अत्यर्थं णाता । 'वाहणाई अप्फालणा ते य वाहणा | इंगित-पत्थित-चिंतित-वियाणिताहिं. इंगितेण चिंतितेण य पत्थित्तं-अभिलसितं जाणंति । वरिसधरा-वद्धितया, कंचुगपरिरिता-कंचुइज्जा महत्तरपरिक्खित्तं प्रयत्नपरिग्रहः ।
अहो चिल्लणादेवी जाव सतित्ति सतः शोभनस्य वा, इमस्सत्ति जतिणस्स', तवो-बारसविधो, नियमो दुविधो-इंदिय-दमो नोइंदिय-दमो य । बंभ-अट्ठारसविधं सीलंगाणि वा साधु सोभनं से णूणं भे अज्जो अत्ये समढे ? हंता अस्थि ।
एवं खलु समणाउसो मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे-इणमोत्ति इदं प्रत्यक्षीकरणे तमेव पागतेण इणमोत्ति भवति किं ? तदुच्यते-निग्गंथे पावयणे, निग्गंथा जहा पण्णत्तीए निग्गंथानामिदं नैग्रंथ बारसंगं गणिपिडगं, तं च इमेहिं गुणेहिं उववेतं-सच्च-सच्चं नाम सद्भूतं, अणुत्तरं सव्वुत्तिमं, केवलं तदेवैकविधं नान्य-द्वितीयं प्रवचनमिति, पडिपुण्णं णाणादीहिं गुणेहिं, पुव्वावरविसुद्धं, नयनसीलं नैयायिकं मोक्षं नयति, संसुद्धं समस्तं सुद्धं संसुद्धं, सल्लकत्तणं सल्लो-कम्मबंधो खवणा, सिद्धिमग्गं सिद्धीए मग्गो, पवयणं चरित्रादिरित्यर्थः । सोत्ती णिज्जाणं निव्वाणं च एगट्ठियाणि | मग्गो पवयणमेव अवितहति-तथ्थो मोक्षमार्ग इत्यर्थः । अविसंधि-संधानं संधिः संसार इत्यर्थः, विविधा संधी विसंधी न विसंधी अविसंधी, किं तत्प्रवचनं सव्वदुक्ख-प्पहीणमग्गं प्रवचनमेव ।
१. बलिवर्दादीनामुतेजना ततस्ते यानेषु योज्यन्ते इति शेषः । २. यतिजनस्य । ३. प्राकृतभाषया । అతీతంగేరీతీంతంతంత 6 అంతంలేశం తంతంత

Page Navigation
1 ... 167 168 169 170 171 172 173 174