Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
सप्तमे निदाने सद्दहणादिर्भवति, व्रतस्वीकारो न जायते । देवत्व निदानस्वरुपम् । पंचमे निदाने धर्म श्रद्धादिर्न भवति । षष्ठे निदाने केवलि-कथित-धर्मश्रद्धादिर्न भवति ।
णो इट्टे समट्टे णण्णत्थरुयी रुयिमादाए से य भवति ।
से जे इमे आरण्णया आवसिया गामणियंतिया कण्हयिरहस्सिया नो बहुसंजता नो बहुपडिविरता पाणभूतजीवसत्तेसु ते अप्पणा सच्चामोसाइं एवं विप्पडिवन्ति, अहं ण हंतव्वो अन्ने हंतव्वा, अहं न अज्जावेतव्वो अन्ने अज्जावेतव्वा, अहं ण परियावेतव्वो अण्णे परियावेतव्वा, अहं ण परिघेतव्वो अन्ने परिघेतव्वा, अहं ण उद्दवेतव्वो अण्णे उद्दवेतव्वा एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववन्ना जाव कालमासे कालं किच्चा अन्नतराइं किब्बिसयाइं द्वाणाइं उववत्तारो भवन्ति । ते ततो विमुच्चमाणा भुज्जो एलमूयत्ताए पच्चायंति तं खलु समणाउसो ! तस्स निदाणस्स जाव णो संचाएति केवलिपन्नत्तं धम्मं सद्दहितए वा ३ ॥ ६॥
एवं खलु समणाउसो ! मे धम्मे पन्नत्ते जाव माणुस्सगा खलु कामभोगा अधुवा, तहेव संति उड्डुं देवलोयंसि अण्णं देवं अण्णं च देविं अभियुंजिय २ परियारेति नो अप्पणा चेव अप्पाणं वेउव्विय परियारेन्ति 'जइ इमस्स तवनियम० तं चेव जाव एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा अणालोइय तं चैव जाव विहरति ।
से णं तत्थ अन्नं देवं णो अन्नं देविं अभियुंजिय २ परियारेति नो अप्पणा चेवं अप्पाणं विउव्विय २ परियारेन्ति से णं ताओ देवलोभाओ आउक्खएणं भवक्खएणं तं चैव वत्तव्वं नवरं हंता सद्दहेज्जा पत्तीइज्जा रोज्जा ? सेणं सीलव्वतगुण- वेरमणपच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? नो तिणट्ठे समट्टे,
से णं दंसणसावए भवति अभिगत- जीवाजीवे जाव अट्ठिमिंजप्पेमाणुरागस्त्ते सेसे अणट्टे, से णं एतारूवेणं विहारेणं विहरमाणे बहूइं वासाई समणोवासग-परियागं पाउणई, बहूइं० पा. २ कालमासे कालं किच्चा अण्णत्तरेसु देवलोगेसु देवत्ताए उववत्तारो भवति ।
एवं खलु समणाउसो । तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं ो संचाति सीलव्वतगुण-पोसहोववासाइं पडिवज्जित ||७||
एवं खलु समणाउसो ! मए धम्मे पन्नत्ते तं चैव सव्वं जाव से य
१.
सति पाठान्तरम्
१३३ seeds.dded

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174