Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१०
तहेव जस्स णं धम्मस्स निग्गंथो निग्गंथी वा सिक्खाए उवट्ठविए विहरमाणे पुरा दिगिच्छा जाव उदिण्ण-कामभोगे जाव विहरेज्जा से य परक्कमेज्जा से य परक्कममाणे माणुस्सेहिं कामभोगेहिं निवेयं गच्छेज्जा,
माणुस्सगा खलु कामभोगा अधुवा अणितिया असासता सडण-पडणविद्धंसण-धम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-पूत-सुक्क-सोणियसमुभवा दूरूव-उस्सास-निस्सासा दुरूव-मुत्त-पुरीस-पुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा संति ।
उर्दु देवा देवलोगंमि ते णं तत्थ अण्णेसिं देवाणं देवीओ अभियुजिय २ परियारेन्ति, अप्पणो चेव अप्पणं विउवित्ता २ परियारेन्ति, 'जति इमस्स तव० तं चेव सव्वं भाणियन्वं जाव वयमवि आगमिस्साणं इमाई एतारूवाई दिव्वाइं भोगभोगाइं भुंजमाणे विहरामो, सेत्तं साहू ।
__एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ट्ठाणस्स अणालोइय-अपडिक्कंते कालमासे कालं किच्चा अन्नतरेसु देवेसु देवत्ताए उववत्तारो भवति, तं जधा-महिड्डिएसु जाव पभासेमाणेणं अण्णं देवं अन्नं देवीं तं चेव जाव पवियारिति, से णं तातो देवलोगातो तं चेव पुमत्ताए जाव किं ते आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तथारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ? से णं सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणढे समढे । अभविए णं से तस्स धम्मस्स सद्दहणताए ।
से य भवति महिच्छे जाव दाहिणगामिए णेरइए आगमेस्साए दुल्लभबोहियाए यावि भवति । एवं खलु समणाउसो तस्स निदाणस्स इमेतारुवे पावए फलविवागे जंणो संचाएति केवलिपन्नत्तं धम्मं सद्दहित्तए वा ३ ॥५॥
एवं खलु समणाउसो ! मए धम्मे पन्नत्ते तं चेव से य परक्कममाणे माणुस्सए कामभोगेसु निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अणितिया तहेव जाव संति उद्धं देवा देवलोगंसि ते णं तत्थ णो अन्नदेवा नो अन्नदेविं अभिमुंजिय २ परियारेन्ति, अप्पणच्चियाए देवीए अमिजुंजिय परियारेन्ति, अप्पणा चेव अप्पाणं विउविय परियारेन्ति । - 'जति इमस्स तव० तं चेव सवं जाव से णं सद्दहेज्जा पत्तिएज्जा ? १. सति पाठान्तरम् । ఉదయం మయం గడుపుతుం
టుంగతురతతం

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174