Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
स्त्रीत्वनिदान-फलम् । दुर्लभबोधिकत्वम् । नरकगामित्वम् । धर्म श्रवणा ऽयोग्यता च । एवं पुरुषत्वनिदानफलमपि ज्ञेयम् ।
अणालोइय-अपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु जाव से णं तत्थ देवे भवति महिड्डीए जाव विहरति । से णं देवे ततो देवलोगाओ आउक्खएणं जाव अण्णत्तरंसि कुलंसि दारियत्ताए पच्चायाति जाव तेणं तं दारियं जाव भारित्ताए दलयन्ति सा णं तस्स भारिया भवति एगा एगजाता जव तव सव्वं भाणियव्वं तीसे णं अतिजायमाणीए वा जाव किं ते आसगस्स सदति ?
ती णं तहप्पगाराए इत्थिकाए तहारूवे समणे वा माहणे वा जाव णं पडिसुणेज्जा ? णो इणट्ठे समट्ठे, अभविया णं सा तस्स धम्मस्स सवणताए । साय भवति महिच्छा जाव दाहिणगामिए नेरइए आगमेस्साणं दुल्लभबोहियावि भवति तं एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावते फलविवागे भवति जं णो संचाएति केवलिपण्णत्तं धम्मं पडिसुणेत्तए ||३||
एवं खलु समाउसो ! मए धम्मे पण्णत्ते इणामेव निग्गंथे पावयणे सेसं तं चेव जाव जस्स धम्मस्स निग्गंथी सिक्खाए उवट्ठिता विहरमाणी पुरा दिगिंच्छाए पुरा जाव उदिण्ण कामजाता यावि विहरेज्जा, सा य परक्कमेज्जा सा य परक्कममाणी पासेज्जा से जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया जाव किं ते आसगस्स सदति ? जं पासित्ता णिग्गंथी निदाणं करेत्ति दुक्खं खलु इत्थित्तणए दुस्संचाराइं गामंतराइं जाव सन्निवेसंतराइं ।
से जाता मए अंबपेसियाति वा अंबाडगपेसियाति वा मंसपेसियाति वा उच्छुखंडयाति वा संबलिफालियाति वा बहुजणस्स आसायणिज्जा पत्थणिज्जा पीहणिज्जा अभिलसणिज्जा एवामेव इत्थिकावि बहुजणस्स आसायणिज्जा जाव अभिलसणिज्जा । तं दुक्खं खलु इत्थित्तणए, पुमत्तणए साहू जइ इमस्स तवनियमस्स जाव साहू |
एवं खलु समणाउसो ! निग्गंथी निदाणं किच्चा तस्स द्वाणस्स अणालोइय-अपडिक्कंता कालमासे कालं किच्चा अण्णत्तरेसु देवत्ताए उववत्तारा भवति, से णं तत्थ देवे भवति महिड्डिए जाव चइत्ता जे इमे उग्गपुत्ता तहेव दारए जाव किं ते आसगस्स सदति ? तस्स णं तधप्पगारस्स पुरिसजातस्स जव अभविणं से तस्स धम्मस्स सवणताए । से य भवति महिच्छाए जाव दाहिणगामिए जाव दुल्लभबोहिए यावि भवति एवं खलु जाव पडिसुणेत्तए || ४ || एवं खलु समणाउसो ! मए धम्में पण्णत्ते, इणामेव निग्गंथे पावयणं
१३१
එයට

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174