Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 163
________________ श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० महं दासी दास चेव जाव किं भे आसगस्स सदति ? जं पासित्ता निग्गंथी णिदाणं करेति । जति इमस्स सुचरियस्स तवनियम जाव भुंजमाणी विहरामि सेत्तं साधुणी । एवं खलु समणाउसो निग्गंथी णिदाणं किच्चा तस्स ठाणस्स अणालोइय-ऽपडिक्कंता कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महिड्डिएस जाव सा णं तत्थ देवे भवति जाव भुंजमाणी विहरति । सा णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं द्वितिक्खएणं अणंतरं चयं चइत्ता जइ इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसि णं अण्णतरंसि कुलंसि दारियत्ताए पच्चायाति सा णं तत्थ दारिया भवति सुकुमाल जाव सुरूवा | तते णं तं दारियं अम्मापियरो ऊमुक्क-बालभावं विण्णाय-परिणयमित्तं जोवणुगमणुप्पत्तं पडिरूवेणं सुकेण पडिरूवस्स भत्तारस्स भारियत्ताए दलयन्ति सा णं तस्स भारिया भवति । एगा एगजाता इट्ठा कंता जाव रयणकरंडग-समाणा तीसे जाव अतिजायमाणीए वा निज्जायमाणीए वा पुरतो महं दासी-दास जाव किं ते आसगस्स सदति ? ___ तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे माहणे वा उभय कालं केवलिपन्नत्तं धम्म आइक्खेज्जा ? सा णं भंते पडिसुणेज्जा ? णो इणढे समत्थे, अभविया णं सा तस्स धम्मस्स सवणयाए । सा च भवति महिच्छा महारंभा महा-परिग्गहा अहम्मिया जाव दाहिणगामिए नेरइए आगमिस्साए दुल्लभ-बोहियाए भवति । एवं खलु समणाउसो ! तस्स निदाणस्स इमेयारुवे पाव-कम्म-फलविवागं जं णो संचाएति केवलिपन्नत्तं धम्म पडिसुणेत्तए ।।२।। एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणामेव निग्गंथे पावयणे तह चेवं जस्स णं धम्मस्स निग्गंथे सिक्खाए उवद्विते विहरमाणे पुरा दिगिच्छाए जाव से य परक्कममाणे पासेज्जा- इमा इत्थिका भवति एगा एगाजाता एगा जाव किं ते आसगस्स सदति ? जं पासित्ता निग्गन्थे निदाणं करेति दुक्खं खलु पुमत्तणए जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया एतेसिं णं अण्णतरेसु उच्चावएसु महासमर-संगमेसु उच्चावयाइं सत्थाई उरसि चेव पडिसंवेदेन्ति, तं दुक्खं खलु पुमत्तणए, इत्थित्तणयं साहू | जइ इमस्स तवनियम-बंभचेरवासस्स फलवित्तिविसेसे अत्थि वयमवि आगमेस्साणं जाव से तं साधू । ___ एवं खलु समणाउसो ! निग्गंथे निदाणं किच्चा तस्स हाणस्स అతీంతంతమంతయయం అంతంతుయుతుందం

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174