Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 161
________________ श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० कयबलिकम्मा जाव सव्वालंकार-विभूसिता सेणिएण रन्ना सद्धिं उरालाई जाव माणुस्सगाइं भोगभोगाइं भुंजमाणी विहरति न मे दिट्ठा देवीओ देवलोगंमि, सक्खं खलु इयं देवी, जइ इमस्स सुचरियस्स तवनियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि, वयमपि आगमिस्साणं इमाइं एयारुवाइं उरालाइं जाव विहरामो, सेत्तं साहुणी । अज्जोत्ति समणे भगवं महावीरे तं बहवे निग्गंत्थाण निग्गंथीओ य आमंत्तेत्ता एवं वदासि-सेणियं रायं चेल्लणं देविं पासित्ता इमेतारुवे अब्भत्थिते जाव समुपज्जित्था | अहो णं सेणिए राया महिड्डीए जाव सेत्तं साहू | अहो णं चेल्लणा देवी महिड्डिया सुंदरा जाव सेत्तं साहू | से णूणं अज्जो अत्थे समढे ? हंता अत्थि । एवं खलु समणाउसो मए धम्मे पन्नत्ते इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुण्णे केवलिए संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितधमविसंदिद्धे सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिज्झन्ति बुज्झंति मुच्चन्ति परिनिव्वायन्ति सबदुक्खाणमंतं करेन्ति । जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिच्छाए पुरा पिवासाए पुरा वाताऽऽतवेहिं स पुरा पुढे विरूवरूवेहिं परिसहोवसग्गेहि उदिण्णकामजाए यावि विहरेज्जा, से य परिक्कम्मेज्जा, से य परिक्कम्ममाणे पासेज्जा जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिं अन्नतरस्स अतिजायमाणस्स निज्जायमाणस्स पुरओ महं दासी-दास-किंकर-कम्मकरपुरिसा पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छंति तदनन्तरं च णं पुरतो महं आसा आसवरा उभओ तेसिं नागा नागवरा पिट्ठओ रहा रहवरा संगिल्लिसेन्नं उद्धरिय-सेयछत्ते अब्भुग्गतभिंगारे पग्गहियतालियंट्टे पवियत्त-सेयचामरा वालवीयणिए अभिक्खणं २ अभिजातियणिजातिय-सप्पभासे पुवावरं च णं ण्हाते कयबलिकम्मे जाव सब्दालंकारभूसिते महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि जाव सब्बरातिणिएणं जोतिणा ज्झियायमाणेणं इत्थीगुम्म-परिखुडे महताहत-णट्टगीत-वाइत-तंती-तल-ताल-तुडिय-घण-मुत्तिंग-मद्दल-पडुप्पवाइय-रवेणं ओरालाई ఉండి తీశంత తంతం ?? ఉంటదంతంతుయుతం

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174