Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 159
________________ श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० णमंसति वंदित्ता णमंसित्ता ते पुरिसे सक्कारेति सम्माणेति २ ता विपुलं जीवियारिहं पितिदाणं दलयति २ ता पडिविसज्जेति २ ता नगरगुत्तिए सद्दावेइ २ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिया ! रायगिह नगरं सब्मित्तरं बाहरियं आसित्तसम्मज्जितोवलित्तं जाव पच्चपिणंति | तते णं से सेणिए राया 'बलवाउयं सद्दावेइ २ ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-जोह-कलियं चाउरंगिणं सेण्णं सण्णाहेह जाव से पच्चपिणति । तए णं सेणिये राया जाणसालियं सद्दावेति २ त्ता एवं वदासी- खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणपवरं जुत्तामेव उवट्ठवेहि उवट्ठवेत्ता मम एतमाणत्तियं पच्चपिणाहि । तते णं से जाणसालिए सेणिएण रन्ना एवं वुत्ते समाणे हट्ट जाव हितए जेणेव जाणसाला तेणेव उवागच्छइ २ त्ता जाणसालं अणुपविसति २ त्ता जाणगं पच्चुवेक्खति जाणगं पच्चोरुमति जाणगं संपमज्जति २ ता जाणगं नीनेति २ त्ता दूसं पवणेति २ ता 'जाणाई समलंकरेति २ त्ता जाणाइं वरमंडियाइं करेति २ ता जेणेव वाहणसाला तेणेव उवागच्छइ २ त्ता वाहणसालं अणुप्पविसति २ त्ता वाहणाई पच्चुवेक्खेइ २ त्ता वाहणाइं संपमज्जइ २ त्ता वाहणाई णीणेति २ त्ता वाहणाइं अप्फालेइ २ त्ता दूसे पवणेति २ त्ता जाणाइं सालंकारेइ २ त्ता वाहणाई वरभंडमंडिताई करेति २ त्ता जाणाइं जोएति २त्ता वट्टमग्गं गाहेति २ त्ता पओगलट्ठिए धरए य आरुहइ २ त्ता जेणेव सेणिए राया तेणेव उवागच्छइ २ त्ता करयल जाव एवं वदासी-जुत्ते ते सामी धम्मिए जाणप्पवरे आइडे भदं तद्रूहाहि । तए णं से सेणिए राया भिंभिसारे जाणसालियस्स अंतिए एयमटुं सोच्चा निसम्म हट्टतुट्ठ जाव मज्जणघरं अणुपविसइ जाव कप्परुक्खए चेव अलंकित-विभूसिते णरिन्दे जाव मज्जणघरातो पडिनिक्खमति २ त्ता जेणेव चेल्लणादेवी तेणेव उवागच्छति २ त्ता चेल्लणं देविं एवं वदासि ___ एवं खलु देवाणुप्पिये ! समणे भगवं महावीरे आदिकरे तित्थकरे जाव पुवाणुपुलिं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तं महाफलं देवाणुप्पिये ! तहारुवाणं अरहंताणं जाव गच्छामो देवाणप्पिये ! समणे भगवं महावीरं वंदामो णमंसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवतं चेतियं पज्जुवासामो, एतेणं इधभवे य परभवे य हिताए सुहाए खमाए १. सैन्यव्यापारपरायणम् । २. बलिवर्दादीन् । ३. सुस्थं करोति ।। ఉంగరంతంరంతరం REఉదంతంభంంంం

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174