Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 158
________________ राजगृहे श्रेणिकराज्ञा सेवकानामादेशः कृतः ।भगवदागमनेऽवग्रहो दातव्यः । प्रभोरागमने श्रेणिकस्य समाचारकथनम् । पार्श्वस्थता-कुसीलता-कषाय-प्रमाद-नियाण-वर्जनेन संसारं तरति । समाणा हट्ठजाव हयहियता कय जाव एवं सामित्ति आणाए विनयेणं पडिसुणंति - एवं २ त्ता सेणियस्स अंतियातो पडिनिक्खमंति पडि० २ ता रायगिहं नगरं मज्झं मज्झेणं निगच्छन्ति णि त्ता जाइं इमाइं रायगिहस्स बहिता आरामाणि य जाव जे तत्थ महत्तरया अण्णाता चिटुंति, एवं वदन्ति-जाव सेणियस्स रण्णो एयमद्वं पियं निवेदेज्जा से प्पियं भवतु दोच्चं पि तच्चं पि एवं वदन्ति, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं नगरस्स परिगता || तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे आइगरे तित्थगरे जाव गामाणुगामं दूइज्जमाणे जाव अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे सिंघाडग-तिय-चउक्क-चच्चर जाव परिसा निग्गता जाव पज्जुवासेति तते णं ते चेव महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेवर त्ता समणं भगवं महावीरं तिखुत्तो वंदन्ति णमंसंति वंदित्ता णमंसित्ता णामागोयं पुच्छन्ति णामं गोत्तं पधारेंति २ ता एगततो मिलन्ति एगरत्ता एगंतमवक्कमन्ति एगंतंरत्ता एवं वदासि । जस्स णं देवाणुप्पिया सेणिए राया भिंभिसारे दंसणं कंखति, जस्स णं देवाणुप्पिया सेणिअ राया दंसणं पीहेति, जस्स णं देवाणुप्पिया सेणिए राया दंसणं पत्थेति जाव अभिलसति, जस्स णं देवाणुप्पिया सेणिए राया णामगोत्तस्सवि सवणताए हट्ठतुट्ठ जाव भवति से णं समणे भगवं महावीर आदिकरे तित्थकरे जाव सम्वन्नू सव्वदरिसी पुनाणुपुदि चरमाणे गामाणुगामं दुतिज्जमाणे सुहं सुहेणं विहरन्ते इहमागते, इह संपत्ते जाव अप्पाणं भावेमाणे सम्मं विहरति, तं गच्छह णं देवाणुप्पिया सेणियस्स रन्नो एयमढे निवेदेमो पियं भे भवउत्ति कट्ट एयमढे अण्णमण्णस्स पडिसुणेन्ति २ ता जेणेव रायगिहे नयरे तेणेव उवागच्छन्ति तेणे २ त्ता रायगिहं नयरं मज्झंमज्झे णं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छइ २ त्ता सेणियं रायं करयल-परिग्गहियं जाव जएणं विजएणं वद्धाति २ ता एवं वयासी । जस्स णं सामी दंसणं कंखइ जाव से णं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरति, तेणं देवाणुप्पियाणं पियं निवेदेमो, पियं भे भवतु ___ तए णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमटुं सोच्चा निसम्म हद्वतु जाव हियए सीहासणाओ अब्भुढेइ २ त्ता जहा कोणितो जाव वंदति ఉంచుతుందంతయుగం 24 తతంగంతుకుతువుందం

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174