Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
नव-निदानानि प्रभु-भणितानि । बन्ध-निक्षेपश्च । भावबन्धस्य वर्णनम् । निआण-दोसेण उज्जमन्तोवि विणिवायं पावइ । णिगलादि उत्तरो वीससाउ साई अणादिओ चेव । खेत्तम्मि जम्मि खेत्ते काले कालो जहिं जो उ ||१४१।।
वीससाबंधो सादीओ अणादीओ य । गतो दव्वबंधो । खेत्तबंधो जो जम्मि खेत्ते बद्धो , जधा पुरिए निग्गमो वारितो चारए वा, जम्मि वा खेत्ते बंधो वन्निज्जति । कालबंधो पंचस्तउणबंधो पंचविंशकः, जम्मि वा काले बंधो वन्निज्जति । दुविहो य भावबंधो गाथा । दविहो अ भावबंधो जीवमजीवे अ होइ बोधब्बो । एक्केक्कोवि तिविहो विवाग-अविवाग-तदुभयगो ||१४२।।
भावबंधो दुविधो-जीवभावबंधो अजीवभावबंधो य । अजीवभावबंधो चउदसविहो-तं उरालियं वा सरीरं ओरालिय-सरीर-परिणामितं वा दव्वं । वेउव्वियं वा सरीरं वेउव्विय-सरीर-परिणामियं वा दव्वं । आहारगं वा सरीरं आहारगसरीर-परिणामियं वा दव्वं । तेयगं वा सरीरं तेयग-सरीर-परिणामियं वा दव्वं । कम्मयं वा सरीरं कम्मय-सरीर-परिणामितं वा दव्वं । पयोग-परिणामिते वण्णे गंधे रसे फासे | जीवभावप्पओगबंधो मिथ्यादर्शना-ऽविरति-प्रमाद-कषाय-जोगबंधाः ।
__ अजीवभावप्पयोगबंधो दुविधो विपाकजो अविपाकजो य । विपाकजो जो सुभत्तेण गहिताणं पोग्गलाणं सुभो चेव उदतो । अविपाकजो जाण चेव उदओ अण्णहा वा उदयो । अहवा अजीवभावबंधो द्वयोः परमाण्वो: परस्परबद्धयोर्य उत्तरकालं वण्णादीहिं, 'नाऽसहबंधजोगो सो अजीवभावबंधो भवति कम्मपोग्गला | जीवभावप्रयोगबंधो तिविधो-विपाकजो अविपाकजो उभयो, जीवभाव-विपाकजो जेण चेव भावेण गहिता तेण चेव वेदेति एस विपाकजो । अविपाकजो अन्नधा वेदेति । अथवा तेसिं चेव पोग्गलाणं उदओ वेदणा । सा दुविधा-विपाकजा अविपाकजा य । तेसिं पोग्गलाणं सति भावे भवति अभावे ण भवति । अहवा जे बद्धपुट्ठनिधत्ता, सो विपाकजो अविपाकजो वा । जो पुण निकाचितो सो नियमा विपाकजो । अथवा भावतो कसायबंधो० गाथाभावे कसायबन्धो अहिगारो बहुविहेसु अत्येसु । इहलोगपारलोगिय पगयं परलोगिए बन्धे ||१४३|| पावइ धुवमायाति निआणदोसेण उज्जमन्तोवि । विणिवायंपि य पावइ तम्हा अनियाणता सेआ ||१४४||
अहिगारो बहुविहेसु अत्येसु, के ते बहुविहा अत्था ? इहलोइया परलोइया १. न असहबंध इति सहबंधः प्रवाहतोऽनादित्वात् । ఉంంంంంంంంంంంంంంంంంంంంంంంతం

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174