Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 155
________________ "श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० ते दोवि ण पडिसेवति नाचरति, नाचरति-ण विनाशयतीत्यर्थः । इहं ति लोए विसएस अप्पडिबद्धो विहरति गामादिसु । किंच-भत्तोवधि-सयणासण उग्गमादिसुद्धा वासासु उडुबद्धेवि करणे, वसही विवित्ता इत्थी-पसु-पंडग-विरहिता आहारादीणि वा जीवविक्त्तिाणि सेवति । सदा नित्यकालं पयतो-प्रयत्नवान् अप्रमत्त इत्यर्थः । दंसणे तित्थगर० गाथातीत्थंकर-गुरु-साहूसु भत्तिमं हत्थ-पाय-संलीणो । पंचसमिओ कलह-झंझ-पिसुण-ओहाण-विरओ अ पाएण ||१३७।। तित्थकर-गुरु-आयरिय-साहसु भत्तिमं हत्थ-पाद-पडिसलीणो गुरुसकासे हत्थपादग्रहणात् कायसंलीणता गृहीता । एगग्गहणे सेसावि इंदिया विभासियव्वा । पंचसु समितीसु इंदिएसु वा, कलहविरतो संजमरतो ओहाणविरतो थिरसंजमो । पाएण एरिसो गाथापाएण एरिसो सिज्झइति कोइ पुणा आगमेस्साए । केण हु दोसेण पुणो पावइ समणो वि आयाई ॥१३८|| __एतेहिं गुणेहि उववेतो नाणदंसणचस्तिगुणेहिं य पाएण सिज्झति । जो न सिज्झति तेणेव भवग्गहणेणं, सो केण हु दोसेण ? पच्छद्धं० गाथा || उच्यते-जाणि भणिताणि गाहाजाणि भणिआणि सुत्ते तहागएसं तहा निदाणाणि । संदाण निदाणं 'नियपच्चोति य होति एगट्ठा ।।१३९।। जाणि भणिताणि सुत्ते वक्ष्यमाणानि तथागता-तित्थगरा तेहिं भणिताणि तहा तहति निदाणहाणाणि निदाणप्रकारा वा, ते णवविहा । पठ्यते च-णव य णिदाणाणि, अथवा तथागतेहिं निदाणाणि जाणि भणिताणि ताई कुर्वन् पुणो समणो आयातिं पावेति । एगडिया-संताणंति वा निदाणंति वा बंधोत्ति वा । तेण बंधं चेव निक्खेविस्सामि । स च णामादि छव्विधो | दव्वप्पओग० गाथादव्वप्पओग-वीससाप्पओग-समूलउत्तरे चेव । मूलसरीर-सरीरी साती य अणादिओ चेव ॥१४०।। दव्वबंधो दुविधो पयोगबंधो वीससाबंधो य । पयोगबंधो तिविधो-मणादि ३ | मणस्स मूलप्पओगबंधो जे पढमसमए गेण्हंति पोग्गला मणेतकामो मणपज्जत्तीए वा । सेसो उत्तरबंधो । एवं वयीए वि । जो सो कायप्पओगबंधो सो दुविधो मूलबंधो य उत्तरबंधो य । मूलबंध सरीरसरीरिणो जो संजोगबंधो स मूलबंधो सव्वबंधो वा । उत्तरबंधो निगलादि० १. 'विय बंधोति' पाठः चूर्णिकृता गृहीतः । addddddddddddda १२२ ddddddddddddda

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174