Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 153
________________ "श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० 'सुचत्तदोसे सुद्धप्पा धम्मट्टी विदिताऽपरे । .. इहेव लभते कित्तिं पेच्चा य सुगतिवरं ॥३८॥ ... एवं अभिसमागम्म सूरा दृढपरक्कमा । सवमोह-विणिमुक्का जातीमरण-मतिच्छिया त्ति बेमि ।। मोहणीयट्ठाणं णवमा दसा सम्मत्ता ॥ सुधंत सिलोगो- सुधंतदोसेहि सुद्धप्पा भवति रागद्दोस-वज्जित्तो मोहवज्जितो वा सुद्धप्पा भवति । धम्मट्ठी-चस्तिधम्मट्ठी, विदितं पूर्वमपरं च संसारे मोक्ष इत्यर्थः । स इहेव लभति कित्तिं वंदणिज्जो पूयणिज्जो आमोसादि-लद्धीतो पेच्चा य सुगतिं सिद्धिगतिं अणुत्तरगतिं वा वरा-प्रधाना श्रेष्ठा इत्यर्थः ||३८|| एवं अभिसमागम्म सिलोगो-एवमवधारणे आभिमुख्ये वा सं एकीभावे आङ मर्यादाभिविध्योः गमूसृप गतौ सर्वे हि गत्यर्था धातवो ज्ञानार्था ज्ञेयाः, किं ज्ञातुं ? वंतावंत-गुणदोषान्, सूरा तपसि,ण वा परिसहाणं बीभेति, दढपरक्कमत्ति जं तपोवहाणं गिण्हंति तं न भंजंति अहवा मणे जो करणतो य गहितो ज्ञात्वा कुर्वति, ततो किमस्स फलं एवं कुव्वंतस्स ? उच्यते-सव्वो मोहो अठ्ठपगडीतो रमुच्ल मोक्षणे जदा निरवसेसो मोहो खवितो भवति तदा किं होति ? कारणाभावात् कार्यस्याभावो भवति तंतुपटवत्, कारणं मोहो कार्यं जातिजरामरणे अतिच्छिए अतीते काले, अतिच्छतित्ति सांप्रतं, अतिच्छिस्संति भविस्से स्वतःभगवान् ब्रवीति अर्थं, सूत्रं गणधराः ।। || मोहणिज्ज-ट्ठाण-नाम नवममज्झयणं सम्मत्तं ॥ अथ दसमी दसा नव-पाव-नियाण-डाण-ऽज्झयणं । चू०-संबंधो जो मोहणिज्जट्ठाणे वट्टति सो आयातिठाणे-संसारे वट्टति जो वा पडिसिद्धाणि आयरति । तस्स चत्तारि दाराणि अधिगारो निदाणट्टाणेहि तद्दोसेहिं य । ताणि जाणित्ता वज्जेतव्वाणि । नाम निप्फन्नो आयातिट्ठाणं दुपयं नाम हाणं पुबुद्दिठं आयादि णामादि चउव्विहाणामं ठवणा जाई दव्वे भावे य होइ बोधब्बा । ठाणं पुबुद्दिलं पगयं पुण भावट्ठाणेणं ||१३१।। १. 'सुधंतदोसे' पाठः चूर्णिकृता गृहीतः । २. मुञ्चति । అంతవయంవరం మరియు ఉదయంయం

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174