Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे मोहनीय-स्थान-अध्ययनम्-९
जा तह
जे तहाधिकरणाइं पउंजे पुणो पुणो । ... सवतित्थाण भेताए महामोहं पकुवति ||३०|| .... जे य आहम्मिए जोए संपउंजे पुणो पुणो । 'सहाहेउं सहीहेउं महामोहं पकुवति ||३१|| जे य माणुस्सए भोगे अदुवा पारलोइये । तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ||३२|| इड्वी जुत्ती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिमं बाले महामोहं पकुवइ ॥३३॥ अपस्समाणो पस्सामि देवा जक्खा य गुज्झगा । अण्णाणी जणपूयट्ठी महामोहं पकुव्वई ॥३४॥
जो तहा सिलोगो-अधिकरणं जधा 'दारियविवादे छेतं कसध, गोणे *णत्येध, अथवा 'जाए कधाए अधिकरणं उप्पाडेति, कहं ? देशकधादि अहवा 'कोडेल्लगमासुरुक्खादि कड्डेति सयं पउंजे उवदिसति । एवं वदमाणो सव्वतित्थाण भेदाए विणासाए, कहं ? तावो भेदो गाधा-सव्वाणि तित्याणि नाणादीणि ३ ॥३०॥
जे य आधम्मिए सिलोगो-निमित्तं कोण्टल-विण्टलादीणि किं निमित्तं ? श्लाघाहेतुं, सहजातका सहमित्तादि ३ ||३१||
जो य माणुस्सए सिलोगो मणुस्सए सद्दादि ५ इह लोए जधा धम्मिल्लो परलोइया दिव्वा जधा बंभदत्तो ते "तिप्पंतो न तिप्पति आसयति पत्थयति पीहतति अहिलसति ||३२||
इड्डीजुती सिलोगो-इड्ढी सामाणिग-विमाणाभरणेहिं, जुत्ती-दीप्ति , जधासक्केण अंगुलीए, यशःकीर्ति, वर्ण शरीरस्स, जधा सेता पउम पम्हगोरा, बलमेव वीर्यं प्रभुरभ्यंतरो इन्द्रः ।।३३।।
अपस्समाणो सिलोगो-अपस्समाणो तो ब्रवते-अहं पस्सामि देवा जक्खा वा पच्चक्खं सुमिणे वा । कोइ अण्णाणि भणति, अहं जिणो जधा गोसालो अजिणो जिणप्पलावी, किं निमित्तं एवं भणति ? पूया निमित्तं ||३४||
१. आशंसत इत्यर्थः संभाव्यते । २. छिन्ने विवादे सति । ३. कृषत क्षेत्रम् । ४. न्यस्यत बलिवान् । ५. तत्त्वनिर्णयलक्षणायां वादकथायां जातायां सत्याम् ।६. कौटिल्यम् , यद्वातिकुपितः सन्नाशु रुक्षादि परुषादि भाषते । ७. लिप्सया स्मरन् । ८. न तृप्यति । ९. आशंसते ।
ఉదంతంతమంతయంతం
ఉంటుందంతయునదయయుం

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174