Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
श्रीदशाश्रुतस्कंधे मोहनीय-स्थान- अध्ययनम्-९
उवट्ठियं पडिविरयं संजयं सुसमाहियं । विउक्कम्म धम्माओ भंसेति महामोहं पकुव्वइ ||२१|| तवाणतणाणीणं जिणाणं वरदंसिणं ।
तेसिं अवण्णिमं बाले महामोहं पकुव्वइ ||२२| णेयाउयस्स मग्गस्स दुट्ठे अवहरइ बहुं । तं तिप्पयंतो भावेति महामोहं पकुव्वति ॥२३॥
उवट्ठितं सिलोगो । उवट्ठितं पव्वइतुकामं पडिविरतं पव्वइतयं चेव सुड्डु अत्यर्थं तपे सुश्रितं सुतवस्सितं विविधैः प्रकारैराक्रम्य बला इत्यर्थः । धर्म्मात् चारित्रधर्माद् भ्रंशयति अपनयतीत्यर्थः । स एवं कुव्वंतो महामोहं अचरित्री भवति, न भूयः चारित्रं पाविति सुबहुणावि कालेणं ||२१||
तव तणाणीणं सिलोगो दव्वादि अनंतं जाणंति 'णेतं जिणा तथा वरदंसिणंति केवलदंसणमित्यर्थः, अनंतं ज्ञानमेव न विद्यते, ण य केइ सव्वण्णू, ज्ञेयस्यानन्तत्वात् । उक्तं च
अज्जवि धावति णाणं अज्ज वि लोगो अणंतो होइ । अज्जवि ण तुहं कोई पावति सव्वण्णुतं जीवो ॥१॥ ..
अथ पावति तं सांतो पत्तो, एगंतमुप्पातो अण्णोण्णावरणक्खए जिणाणंति । पाहुडियं उवजीवति । एवं करेंतो दंसणातो भस्सति ॥२२॥
याउगस्स मग्गस्स सिलोगो णयणसीलो णेयाउतो स च णाणदंसणचरित्रात्मकः । नाणे-काया वता य ते च्चिय ते च्चेव पमादअप्पमादा य । मोक्खाहिकारियाणं जोतिसजोतीहिं किंचि पुणो || दंसणे एते किर सिं जीवा एरिसगा, चारित्रे जीवबहुत्वे अहिंसा न विद्यते, तदभावाच्चारित्राभावो दृष्टः । अपकारं कुरुते अपकुरुते अहवा अवहरति ततो विप्परिणामेति जो सासणं जइणं दूसेति, सयं पसंसति, तं तिप्पयंतोत्ति तं निंदमाणेण तिप्पति, भावेतित्ति एवमात्मानं परं च भावेति णिंदया द्वेषेण वा, एवं करेंतो तं णेआउयं मग्गं ण लब्भति ॥२३॥ आयरिय सिलोगो-सुतं सज्झायं विणयं चरित्रं गाहितो सिक्खावितो ते चेव खिंसति अप्पसुतो ग्वप्पज्झविउ, दंसणे अन्नउत्थियसंसग्गिं करेति, ण य सद्दहति, चरित्रे, मंदधम्मो पासत्थादिट्ठाणेसु वट्टति, अहवा डहरो अकुलीणोत्ति अथवा जातिकुलादीसु । एताइ ठाणाणि न लभति ||२४||
*`अवयरइ ́ पाठान्तरम् । १. ज्ञेयम् । २. निंदमाणेण तृप्यति=निन्दया तुष्टिमाप्नोति । ३ . अल्पाऽध्यात्मविद्वा ।
११६

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174