Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
पूजानिमित्तं अपश्यन्नपि देवादीन् पश्यामीति मिथ्यावादी, अजिणो जिणप्रलापी महामोहं प्रकुर्वति । वर्जयित्वा दोषान् गुणा ग्राह्याः ।
एते मोहगुणा वुत्ता कम्मंता वित्तवद्धणा । जे तु भिक्खु विवज्जेत्ता चरेज्जऽत्तगवेसए ||३५|| जंपि जाणे इतो पुलं किच्चाकिच्चं बहु जढं । तं वंता ताणि सेविज्जा जेहिं आयारवं सिया |३६।। आयारगुत्तो सुद्धप्पा धम्मे ठिच्चा अणुत्तरे | ततो वमे सए दोसे विसमासीविसो जहा ||३७||
एते मोहगुणा सिलोगो- एते मोहगुणा ते उक्ता गुणत्ति बंधं प्रति न मोक्षं प्रति, अगुणा वा मोक्षस्य, कम्मंता कम्मट्ठाणा जधा, छुधा कम्मंता, एवं मोह कम्मंता, वित्तवद्धणत्ति मोहवित्तस्य असुभस्य वा यथा 'करोत्पादो तावत्, अथवा कर्मणा मनसा वाचा जे तु भिक्खू यान्-मोहप्रकारान् वर्जयित्वा छड्डेत्ता चरेज्ज धम्मं दसप्पगारं किं निमित्तं ? आत्मानं गवेसमाणं जो अप्पाणं इच्छति, अहवा २अत्तं गवेसइत्ति, जो अत्ताणं वयणं गवेसयत्ति । अत्ता तित्थगरा । उक्तं चआगमो ह्याप्तवचनं ||३५||
जंपि जाणे सिलोगो-जं जाणिय ज्ञाते तद्दोषान् यमिति वक्ष्यमाणं इतं अस्मात् प्रव्रज्याकालात् पूर्व कृत्यमिति- "सोय-सुत-घोर-रणमुह-दारभरण-पेतकिच्चमइएसु सग्गेसु च संमाणं जो अप्पणो-इच्छति देहपूयणा चिरंजीवण दाण तित्थेसु अथवा अपत्योत्पादनं । अकृत्यं चोरहिंसादि । अहवा कताकतं हिरण्यादि बहं छड्डितं जलं, अहवा मातापितादि-सयण-संबंधः तं वंता ताणि वंता-छड्डत्ता, तं सेविज्जा करेज्जा जेहिं आयार-बंभचेर-चरित्रवानित्यर्थः ।।३६।।
आयारगुत्ते सिलोगो- स एवायारजुत्तं पंचविह-नाणायार-दंसणायारचस्तिायार-तवायार-वीरियायारेहिं गुत्तो इंदिय-णोइंदिएहिं, धम्मे ठिच्चा दसविहे अणुत्तरे अतुल्ये, ततः ततो वमे छड्डे सयानात्मीयान् दोषान् कषायान्विषयान्विसं जधा-सप्पो उदए निसरति डसित्ता वमित्ता च ण पुणो आदियति । ततः किं. भवति ? ॥३७॥
१. शुल्कस्योत्पादः २.आर्तं ग्लान वैयावृत्त्यार्थं गवेषयति । ३. आप्तानाम् । ४. इदम् । ५. शौचः । ६. आददाति आपिबति वा । addhaddddddddddda ११९ dddddddddddddar

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174