Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 150
________________ संयम-धर्म-च्यावयिता, न्यायमार्ग-विपरीतता । महामोह-प्रकाराः ।अतपस्व्यपि तपस्वितया कथयिता महामोहं प्रकुर्वति । आयरिय-उवज्झाएहिं सुयं विनयं च गाहिए । ते चेव खिंसति बाले महामोहं पकुव्वइ ॥२४॥ आयरिय-उवज्झायाणं सम्मं ण परितप्पति । अपरिपूयते थद्धे महामोहं पकव्वति ॥२५॥ अबहुस्सुते वि जे केइ सुतेणं पविकत्थइ । सज्झायवायं वयइ महामोहं पकुव्वइ ॥२६॥ अतवस्सिते य जे केइ तवेणं पविकत्यति । सबलोगपरे तेणे महामोहं पकुब्वइ ।।२७।। साहारणट्ठा जे केइ गिलाणंमि उद्विते । पभू ण कुब्बती किच्चं 'मज्झंपेस ण कुब्बइ ।।२८।। सढे नियडिपण्णाणे कलुसाउलचेतसे । अप्पणो य अबोहिए महामोहं पकुवइ ।।२९।। आयरिय सिलोगो-आयरिओ सुत्तेण तप्पति सिस्सगिलाणस्स वा वट्टति, पच्छा सो सीसो ण तप्पति विणयाहारोवधिमादीहिं, थद्धो जात्यादीहिं ॥२५॥ ___ अबहस्सुते सिलोगो-कत्थ श्लाघया गणी अहं वाचकोऽहं, अथवा कोइ भणेज्जा सो तुमं गणी वायगो वा भणति आमं, सज्झायवादं वदति-अहं विसुद्धपाढो बहुस्सुतो वा ||२६|| एवं तवस्सीवि । तेणो व जीवति । आहारोवहिमादी सव्वलोगे जे तेणा तेषां परः परमः भाव-स्तेनत्वात् । स एवं कुव्वंतो बहुस्सुत-तवसित्तणाणि न लभति ||२७|| ___साहारणट्ठा सिलोगो-साहारयिष्यति मां ग्लानं गिलाणोऽहमिति उपस्थितः कश्चिदाचार्यम् । प्रभुत्ति-समत्यो स्वयमन्यैश्च कारापयितुं उवदेसेण पभू ओसहं उप्पाएतं(तुं) चउभंगो दोहिवि पभू किच्चं जं तस्स करणिज्जं गिणालस्स, किमत्थं ण करेति ? द्वेषेण- ममवि एसो ण करेति । लोभात-नायं ममोपकारे समर्थो भविष्यति बालोऽयं स्थविरो वा असमर्थत्वात्, स एवं गुणजुत्तो । सढे नियडि सिलोगो-शठ कैतवे प्रतिप्रकारं प्रतिकृतिः अधिका कृतिः निकृतिः गिलाणवेसं अद्देति यद्यप्येवं प्रज्ञां करोति चिंतयति, किमंग पुण ? किमु णावट्टति ? अप्पणो अबोधीए ण परस्स ||२८-२९|| १. ममाऽपि एष । २. आद्रियते । andidaadaasarddddddddddre| ११७ Janaadedsardddddddddddddalaa

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174