Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 148
________________ ईर्ष्यालुः, स्वामि-नायकादि-हन्ता मायामृषावादी च महामोहं प्रकुर्वति । इस्सरेण अदुवा गामेण अणिस्सरे इस्सरीकए । तस्स संपरिग्गहितस्स सिरी य तुलमागता ।।१६।। इस्सादोषेण आइडे कलुसाविलचेतसा | जे अंतरायं चेतेति महामोहं पकुव्वति ॥१७॥ सप्पी जहा अंडउडं भत्तारं जो विहिंसइ । सेणावतिं पसत्थारं महामोहं पकुव्वति ||१८|| जे नायगं च रहस्स नेतारं निगमस्स वा । सिद्धिं च बहरवं हंता महामोहं पकुव्वति ॥१९॥ बहुजणस्स नेतारं दीवं ताणं च पाणिणं । एतारिसं नरं हंता महामोहं पकुव्वइ ॥२०॥ इस्सरेण सिलोगो-इस्सरो पभू तेण गामेण वा तत्थ जो सो अणिस्सरो तस्स तु परिगहीतस्स सिरी ऐश्वर्यं अतुल्यं आगतं प्राप्तं ।।१६।। इस्सादोसेण सिलोगो । तस्स ईसरस्स गामस्स वा ईर्ष्या द्वेषेण आविष्टं यथा ग्रहाविष्टः कलुषेणावृतं चेतः तस्य लोभनेत्यर्थः द्वेषेण वा जे अंतरायंति अंतरायं च ऐश्वर्य-जीवित-भोगानां चेतेति करेति जो 'उव्वहगं हणेति तस्स सेसेसु का सन्ना ? सो इस्सस्तं चेव ण लब्भत्ति । सो महामोहं ।।१७।। सप्पी जहा सिलोगो | अंडान्येव पुडं अंडयोर्वा पुडं निरंतरं । अहवा पुड प्रमर्दने, अंडानि प्रमर्दयति स्वानीत्यर्थः । बिभर्तीति भर्ता पोषयिता पोषयितारं वा, यथा सेणावति पालति पतिः-स्वामीत्यर्थः, सेनापति राजा प्रशस्तानि काणि कुर्वन्ति । अमच्च-धम्मपाढगा तम्मि मारिते राया रज्जं च दुक्खितं तद्भातृपुत्रादयश्च ||१८|| जो नायगो च सिलोगो-णायगो णेता प्रभुरित्यर्थः जारिसो से लाभो णच्चा वा, निगमस्स वा णेतारं, निगमा वाणिया तेसिं नेता सेट्टी, बहुरवंनिग्गतजसं बहुगुणं वा बहुभिः सेव्यते तेसि हंता एताणि हाणाणि न पावति ।।१९।। बहुजणस्स सिलोगो । बहुजणस्सत्ति-पञ्चानामपि यो नेता दीवंति यथा उह्यमानानां नद्या सागरश्रोतैर्वा द्वीपो आश्रयः त्राणं आश्वासश्च भवति, एवं सो सत्ताणं त्राणं त्रायइतारं शरणभूतं एवंगुणजुत्तं च तारिसं हंता ण कताइ पुणो एरिसो भवति ॥२०॥ १. भर्तारमित्यर्थः संभाव्यते । addddddddddddd ११५ dddddddddddddh

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174