Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 160
________________ चेल्लणादेवी-कथनम् । गत्वा भगवत्पार्श्वे वन्दना पर्युपासना । धर्मे कथिते पर्षदा गता । नगरगुप्तिकस्य बलवाहकस्य यानशालिकस्य चाऽऽदेशः । सज्जे याने मज्जनगृहप्रवेशः । निसेसाए जाव अणुगामियत्ताए भविस्सति । तते णं सा चेल्लणादेवी सेणियस्स रण्णो अंतिए एयमढे सोच्चा निसम्म हट्ठजाव पडिसुणेति, २ त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ २ त्ता ण्हाता कयबलिकम्मा कयकोउय-मंगलपायच्छित्ता किं ते वर(पाय)पत्तणेउर-मणि-मेहल-हाररइय-उवचिय-कडग-खुड्डएगावलीकंठ-मुरगय-तिसरतवरवलय-हेमसुत्तय-कुंडल-उज्जोयवियाणणा रयण-विभूसियंगी चीणंसुयवत्थपरिहिता दुगुल्ल-सुकुमार-कंत-रमणिज्ज-उत्तरिज्जा सम्बोउय-सुरभिकुसुमसुंदर-रयित-पलंबसोहंकंतविकंत-विकसंत-चित्तमाला वरचंदण-चच्चिया, वराभरण-भूसियंगी कालागुरु-धूवधूविया सिरी-समाणवेसा बहूहिं खुज्जाहिं चिलातियाहिं जाव महत्तर-वंद-परिक्खिता जेणेव बाहरिया उवट्ठाणसाला तेणेव उवागच्छति । . तए णं से सेणिए राया चेल्लणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरुहइ २ ता सकोरिण्ट-मल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइगमेण नेयव्वं जाव पज्जुवासइ । एवं चेल्लणा देवी जाव महतरग-परिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं वंदति नमसंति सेणियं रायं पुरो काउं ठितिया चेव जाव पज्जुवासति । तए णं समणे भगवं महावीरे सेणियस्स रन्नो भिभिसारस्स चेल्लणाए देवीए तीसे महतिमहालियाए परिसाए मुणिपरिसाए जतिपरिसहा(सा)ए मणुस्सपरिसहा(सा)ए देवपरिसहा(सा)ए अणेगसहाए जाव धम्मो कहितो परिसा पडिगया, सेणितो राया पडिगतो । तस्थ एगतियाणं निग्गंथाणं निग्गंथीण य सेणियं रायं चेल्लणं देविं पासित्ताणं इमेतारुवे अब्भत्थिते जाव संकप्पे समुपज्जित्था । अहो णं सेणिए राया महिड्डीए जाव 'महेसक्खे जे णं हाते कय-कोउय-मंगल-पायच्छित्ते सवालंकार-भूसिते चेल्लणादेवीए सद्धिं उरालाइं भोगभोगाइं भुंजमाणे विहरति । ण मे दिट्ठा देवा देवलोगंसि सक्खं खलु अयं देवे, जति इमस्स तवनियमबंभचेर-फलवित्तिविसेसे अत्यि, वयमवि आगमेस्साणं इमाई एताइं उरालाई एयारुवाइं माणुस्सगाई भोगभोगाइं भुंजमाणे विहरामो, सेत्तं साहू | अहोणं चेल्लणा देवी महिड्डिया जाव महेसक्खा जा णं ण्हाया १. महासौख्यवानित्यर्थः यदिवा महेश इत्याख्या यस्य स महेशाख्य इत्यप्यर्थः संभाव्यते । ఉదయంయంయంయంయయం 29 ఉపయంతంండియటం

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174