Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
भिन्न-भिन्न-प्रकारेण मारयिता, मिथ्या स्वोत्कर्ष-दर्शयिता, अन्याय-वर्णनं, प्रच्छन्न-पाप-सेवनम् मिथ्यावादी च महामोहं प्रकुर्वति । पुणो पुणो पणिहीए बाले उवहसे जणं । फलेणं अदुवा डंडेण महामोहं पकुव्वइ ।।६।। गूढाचारी णिमूहिज्जा मायं मायाए छायए । असच्चवाई णिहाइ महामोहं पकुव्वइ ।।७।। धंसति जो अभूतेणं अकम्मं अत्तकम्मणा । अदुवा तुममकासित्ति महामोहं पकुव्वति ||८|| जाणमाणो परिसाए सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुव्वइ ॥९॥ अणायगस्स नयवं दारे तस्सेव धंसिया । विउलं विक्खोभइत्ताणं किच्चाणं पडिबाहिरं ।।१०॥
पुणो पुणो सिलोगो-पणिधी-उवधी मायेत्यर्थः । जहा गलागर्ता वाणिगवेसं करेता पथं गच्छति पच्छा अद्धपहे मारेति, उवहसंता णंदीति मंणंति-फलं'पडालं मुट्ठी वा डंडो खीला ||६||
गूढायारसिलोगो-मुसावायनिमित्तं जहा ते सउणमारगा छादेहि अप्पाणं आवस्तिा सउणे गिण्हंति अप्पणियाए मायाए ताहे चिय मायं छादेंति, जेणंति असच्चवादी मुसावादी निण्हवति मूलगुणउत्तरगणे आसेक्त्तिा परेण पडिचोदितो भणति-ण पडिसेवामि । अहवा सुत्तत्ये गिण्हितुं णिहाति अवलवइवि ||७||
धंसेति सिलोगो-भगं देति जहा अंगरिसी रुद्दएण अत्तकम्मं आत्मकृतं तस्सोवरि छुभति, अथवा तुम अण्णेण कृतं ओधारिएण भणति त्वया कृतमेतत् ।।८।।
____ जाणमाणे सिलोगो-जाणमाणे जधा अनृतमेतत् परिसा-गतो बहुजनमध्ये सच्चामोसा इति किंचित्तत्र सत्यं प्रायसो अनृतमेव । अक्षीणझंझो उ अक्षीणकलहो झंझा-कलहो, बालो विसोत्तिया ॥९॥
अणायगस्स सिलोगो-अणायगो राया णयवं तस्स अमच्चो नान्यो नायको विद्यत इत्यनायकः अस्वामीत्यर्थः । अमच्चो तस्स दारे द्रुह्यति महिलायां गुरुतल्पगा अहवा आगमद्वारं हिरण्यादीनां यथा प्रियंकरगल्लकेन विपुलं विक्खोभइत्ताणं, कवडकोट्टं करेता, संखोभ जणझ्ता, परिसाभेदं करइत्ता बाहिरगं तं करेता अप्पणा अधिटेति अधिढेइत्ता भोगान् विपुलान् भुंक्ते ||१०|| १. कुन्तादेरग्रम् । २. कलङ्कितं करोति । addddddddaadaasa११३ dadaaaaaaaaaaa

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174