________________
भिन्न-भिन्न-प्रकारेण मारयिता, मिथ्या स्वोत्कर्ष-दर्शयिता, अन्याय-वर्णनं, प्रच्छन्न-पाप-सेवनम् मिथ्यावादी च महामोहं प्रकुर्वति । पुणो पुणो पणिहीए बाले उवहसे जणं । फलेणं अदुवा डंडेण महामोहं पकुव्वइ ।।६।। गूढाचारी णिमूहिज्जा मायं मायाए छायए । असच्चवाई णिहाइ महामोहं पकुव्वइ ।।७।। धंसति जो अभूतेणं अकम्मं अत्तकम्मणा । अदुवा तुममकासित्ति महामोहं पकुव्वति ||८|| जाणमाणो परिसाए सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुव्वइ ॥९॥ अणायगस्स नयवं दारे तस्सेव धंसिया । विउलं विक्खोभइत्ताणं किच्चाणं पडिबाहिरं ।।१०॥
पुणो पुणो सिलोगो-पणिधी-उवधी मायेत्यर्थः । जहा गलागर्ता वाणिगवेसं करेता पथं गच्छति पच्छा अद्धपहे मारेति, उवहसंता णंदीति मंणंति-फलं'पडालं मुट्ठी वा डंडो खीला ||६||
गूढायारसिलोगो-मुसावायनिमित्तं जहा ते सउणमारगा छादेहि अप्पाणं आवस्तिा सउणे गिण्हंति अप्पणियाए मायाए ताहे चिय मायं छादेंति, जेणंति असच्चवादी मुसावादी निण्हवति मूलगुणउत्तरगणे आसेक्त्तिा परेण पडिचोदितो भणति-ण पडिसेवामि । अहवा सुत्तत्ये गिण्हितुं णिहाति अवलवइवि ||७||
धंसेति सिलोगो-भगं देति जहा अंगरिसी रुद्दएण अत्तकम्मं आत्मकृतं तस्सोवरि छुभति, अथवा तुम अण्णेण कृतं ओधारिएण भणति त्वया कृतमेतत् ।।८।।
____ जाणमाणे सिलोगो-जाणमाणे जधा अनृतमेतत् परिसा-गतो बहुजनमध्ये सच्चामोसा इति किंचित्तत्र सत्यं प्रायसो अनृतमेव । अक्षीणझंझो उ अक्षीणकलहो झंझा-कलहो, बालो विसोत्तिया ॥९॥
अणायगस्स सिलोगो-अणायगो राया णयवं तस्स अमच्चो नान्यो नायको विद्यत इत्यनायकः अस्वामीत्यर्थः । अमच्चो तस्स दारे द्रुह्यति महिलायां गुरुतल्पगा अहवा आगमद्वारं हिरण्यादीनां यथा प्रियंकरगल्लकेन विपुलं विक्खोभइत्ताणं, कवडकोट्टं करेता, संखोभ जणझ्ता, परिसाभेदं करइत्ता बाहिरगं तं करेता अप्पणा अधिटेति अधिढेइत्ता भोगान् विपुलान् भुंक्ते ||१०|| १. कुन्तादेरग्रम् । २. कलङ्कितं करोति । addddddddaadaasa११३ dadaaaaaaaaaaa