________________
श्रीदशाश्रुतस्कंधे मोहनीय-स्थान-अध्ययनम्-९
महावीरे बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासी, एवं खलु अज्जो तीसं मोहट्ठाणाई जाई इमाई इथिओ वा पुरिसा वा अभिक्खणं आयरमाणे वा समायरेण वा मोहणिज्जत्ताए कम्मं पकरेंति तंजहाजे केइ तसे पाणे वारिमज्झे विगाहित्ता । उदएणाऽऽकम्म मारेइ महामोहं पकुव्वति ||१|| पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वइ ।।२।। जायतेयं 'समारब्भवेउं ओलंभिया जणं । अंतो भोग मारेंति महामोहं पकुव्वइ ।।३।। सीसम्म जो फ्हणति उत्तमंगम्मि चेतसा । विराज सत्यग पाले महामोहं पकुब्वइ ||४||
टेप जै केहीवेढेत्ति अभिक्खणं । र असुहसमायास महामोहं पकुवइ ।।५।।
चू-जावणी कई तसा पाणा सिलोगो, यः कच्छित् इत्थी पुरिसो गिही पसिंह वा त्रसीः सल्चा ते शस्त्राभावाद् दुःखोत्पादकेन मारेण मारेति, विगाह्य परिजकवत् उदरण तोएण ओकम्म उदएण ओक्कमित्ता पाएहिं अच्छति । महत माह महामोहम्मं महामोहो वा संसारो जहा सो होति तं प्रति तं प्रति करेति चतुर्वनिः१॥
पाणिणा संपिहिताणं सिलोगो० पाणी हस्तः तेण पिहित्ता आवस्त्तिा प्राणिनं सत्त्वं अंतो णदंतं 'णद अव्यक्ते शब्दे' अंतो घुरुघुरेंतं अभिंतरगलएण व णदति ||२||
___ जाततेयं सिलोगो-तेजेण च सह जायति जाततेजो, जायमाणस्स वा तेजः जाततेजाः तं समारभ्य प्रज्वाल्य गृहे बिले वा अंतो धूमेण ||३||
सीसंमि सिलोगो 'श्रृता तस्मिन् प्राणा इति शिरः सीसंमि जो पहणति चेतसा-तीव्राभिनिवेशेन विभज्य द्वेधा कृत्वा |४||
सीसावेढेण सिलोगो-मेतज्जवत् तिव्वं वेदणं उप्पाएति । उदीरेति तिव्वेण परिणामेण तिव्वं कम्मं बंधेति, घणं चिक्कणं ||५|| १.निजन्तः प्रयोगः "जायतेय-समारंभा बहुं ओलंमिया जणं" इत्यपि पाठः । २. श्रिता इत्यर्थः । శవంతంంంంంంంంంంంంంంంంంంంం