Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 144
________________ पर्युषणाकल्पः समवसरणे पर्षदायां भगवता प्ररूपितः । पर्युषणाकल्पं न पालयति स मोहनीय-स्थाने वर्तते । मोहस्य निक्षेपः । मोहनीयस्य एकार्थिक-नामानि । उदएण दंसणमोहं कम्मं नियच्छंति, दंसणमोहणिज्जस्स उदएण मिच्छतं नियच्छति । मिच्छत्तेणं उदिण्णेणं एवं खलु जीवा अट्ठकम्मपगडीतो बंधंति, तेण मोहणीयमेवं ओहेणं, विभागेणं अणेगाओ अट्ठविध० गाथा० अट्ठविहं पि य कम्मं भणि मोहोत्ति जं समासेणं । सो पुव्वगते भणिओ तस्स य एगडिआ इणमो ||१२५।। सो मोहो कहिं भणितो ? कम्मप्पवायपुव्वे तस्स एगट्टिया तस्स कम्मस्स, पावे वज्जे वेरे० गाथा पावे वज्जे वेरे पणगे पंके खुहे असाए य । संगे सल्ले अरए निरए धुत्ते अ एगट्ठा ||१२६।। कम्मे य किलेसे या समुदाणे खलु तहा माइल्ले य । माइणो अप्पाए अ दुप्पक्खे तह संपराए य ।।१२७|| असुवे दुहाणुबंधं दुम्मोए खलु चिरद्वितीए य ।। घणचिक्कण निवेआ मोहे य तहा महामोहे ||१२८ कहिया जिणेहिं लोगो पगासिया भारिया इमे बंधा ।। साहु-गुरु-मित्त-बंधव-सेट्टी-सेणावइ-वधेसु य ॥१२९॥ एत्तो गुरुआसायण-जिण-वयण-विलोवणेसु पडिबंधं । . असुहे दुहाण बंधित्ति तेण तो ताई वज्जेज्जा ||१३०॥ ॥ इति मोहणिज्जस्स निज्जुत्ती ।।९।। पासयति पातयति वा पापं, वजनीयं-वज्जं सेसं कंठं । भावट्ठाणेण उदइएणाधिकारो, लोगप्पगासा इमे । साधू उवहितं गुरु आयरिया मित्त सहाहेतुं बंधवा । 'सप्पी जधा अंडपडं जिणवयण-विलोमणो प्रतिलोमे वट्टति । असुभाणि जाणि दुहाणि वा अणुबंधति ततो तातिं वज्जेज्जा । सुत्ताणुगमे सुतं उच्चारेतव्वं नवमी दशा मोहनीय स्थान नामाऽध्ययन मूलसूत्रम् । मू०-तेणं कालेणं तेणं समयेणं चम्पा नाम नयरी होत्था वण्णओ पुण्णभद्दे नाम चेइए वण्णओ, कोणिये राया धारिणी देवी, सामी समोसढे, परिसा निग्गया धम्मो कहितो परिसा पडिगया | अज्जोत्ति समणं भगवं १. सर्पिणी प्रसवसमये निजशिशूनपि भक्षयतीति । అరుంయంయంయంయంయం ఉయయంత తీయం తంతుయుత

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174