Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 142
________________ क्षमापनाऽवश्यं कर्तव्या । उपाश्रय-त्रय-ग्रहण-कारण-निरूपणम् । चतुर्मास्यां ग्लानादि-कारणे चतुः पंच योजनानि गन्तुं कल्पते परं कार्यं कृत्वा तत्र वासो न कार्यः । सामाचारि-पालन-फलम् । उच्यते-विउव्विया पडिलेहा-पुणो पुणो पडिलेहिज्जति संसत्ते, असंसत्ते वि तिन्नि वेलाओ-पुव्वण्हे भिक्खं गतेसु वेतालियं, जे अन्ने दो उवस्सया तेसिं वेउव्विया पडिलेहा दिणे दिणे निहालिज्जत्ति पडिलेहा, मा कोइ ठाइत्ति ममत्तं वा काहित्ति, ततिए दिवसे पादपुंछणेण पमज्जिज्जति । वासावासं अन्नतरं दिसिं वा अणुदिसिं वा अभिगिज्झ भिक्खं सन्नाभूमि वा गमित्तए कहेउं आयरियादीणां सेसाणंपि, एवं सव्वत्थ विसेसेण-वासासु जेण ओसण्णं प्रायशः तवसंपत्तिा छट्ठादी पच्छितनिमित्तं संजमनिमित्तं च चरति, चरन्तं योऽन्यश्चरति स पडिचरति-पडिजागरति गवेसति अणागच्छंतं दिसं वा अणुदिसं वा संघाटगो । वासावासं पज्जोसवियाण चत्तारि पंचजोयणत्ति 'संथारगोवस्सग-णिवेसणसाही-वाडग-वसभग्गाम-भिक्खं कातुं अद्दिठे(s) वसिऊण जाव चत्तारि पंच जोयणा अलब्भंते, एवं वासकप्प-ओसधनिमित्तं गिलाणवेज्जनिमित्तं वा, नो से कप्पति तं रयणिं जहिं से लद्धं तहिं चेव वसित्तए । अहवा जाव चत्तारि पंचजोयणाइं गंतुं अंतरा कप्पति वत्थए ण तत्थेवं(व) जत्थ गम्मति । कारणितो वा वसेज्ज | इच्चेयं संवत्सरीयं इति । उप प्रदर्शने एस जो उक्तो भणितो सांवच्छरिकश्चातुर्मासिक इत्यर्थः । थेरकप्पो-थेरमज्जाता थेरसामायारी, ण जिणाणं अथवा जिणाणवि किंचि एत्य जधा अगिहंसि । अहासुत्तं जहासत्ते भणितं, न सूत्रव्यपेतं । तथा कुर्वतः अहाकप्पो भवति । अन्नहा अकप्पो । अधामग्गं कहं ? मग्गो भवति एवं करेंतस्स नाणादि ३ मग्गो । अधातच्च-यथोपदिष्टं, सम्यक् यथावस्थितकायवाङ्मनोभिः फासित्ता आसेवेत्ता, पालेत्ता-रक्खित्ता, सोभितं-करणेण कतं, तीरितं णीतं अंतमित्यर्थः । यावदायुः आराहेत्ता अणुपालणाए य करेंतेण सोभितं किट्टितं पुन्नं चाउम्मासितं तेणेवं करेंतेण उवदिसतेण य आराहितो भवति ण विराहितो, आणाए उवदेसेण य करेंतेण अणुपालितो भवति , अण्णेहि वि पालितं, जो पच्छा पालेति सो अणुपालेति, तस्सेवं पालेंतस्स किं फलं ? उच्यते-तेणेव भवग्गहणेण सिज्झंति, अत्येगइया दोच्चेणं एवं उक्कोसियाए आराहणाए, मज्झिमियाए तिहिं, जहन्नियाए सत्तट्ट ण वोलेंति । किं स्वेच्छया भणति ? नेत्युच्यते तं निद्देसो कीरति पुणो 'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे णगरे १. संस्तार कोपाश्रय इत्यादि । ఉండించటంతటవంతుతం 8 ఉంటుందండివంటంతం

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174