________________
क्षमापनाऽवश्यं कर्तव्या । उपाश्रय-त्रय-ग्रहण-कारण-निरूपणम् । चतुर्मास्यां ग्लानादि-कारणे चतुः पंच योजनानि गन्तुं कल्पते परं कार्यं कृत्वा तत्र वासो न कार्यः । सामाचारि-पालन-फलम् । उच्यते-विउव्विया पडिलेहा-पुणो पुणो पडिलेहिज्जति संसत्ते, असंसत्ते वि तिन्नि वेलाओ-पुव्वण्हे भिक्खं गतेसु वेतालियं, जे अन्ने दो उवस्सया तेसिं वेउव्विया पडिलेहा दिणे दिणे निहालिज्जत्ति पडिलेहा, मा कोइ ठाइत्ति ममत्तं वा काहित्ति, ततिए दिवसे पादपुंछणेण पमज्जिज्जति ।
वासावासं अन्नतरं दिसिं वा अणुदिसिं वा अभिगिज्झ भिक्खं सन्नाभूमि वा गमित्तए कहेउं आयरियादीणां सेसाणंपि, एवं सव्वत्थ विसेसेण-वासासु जेण ओसण्णं प्रायशः तवसंपत्तिा छट्ठादी पच्छितनिमित्तं संजमनिमित्तं च चरति, चरन्तं योऽन्यश्चरति स पडिचरति-पडिजागरति गवेसति अणागच्छंतं दिसं वा अणुदिसं वा संघाटगो ।
वासावासं पज्जोसवियाण चत्तारि पंचजोयणत्ति 'संथारगोवस्सग-णिवेसणसाही-वाडग-वसभग्गाम-भिक्खं कातुं अद्दिठे(s) वसिऊण जाव चत्तारि पंच जोयणा अलब्भंते, एवं वासकप्प-ओसधनिमित्तं गिलाणवेज्जनिमित्तं वा, नो से कप्पति तं रयणिं जहिं से लद्धं तहिं चेव वसित्तए । अहवा जाव चत्तारि पंचजोयणाइं गंतुं अंतरा कप्पति वत्थए ण तत्थेवं(व) जत्थ गम्मति । कारणितो वा वसेज्ज |
इच्चेयं संवत्सरीयं इति । उप प्रदर्शने एस जो उक्तो भणितो सांवच्छरिकश्चातुर्मासिक इत्यर्थः । थेरकप्पो-थेरमज्जाता थेरसामायारी, ण जिणाणं अथवा जिणाणवि किंचि एत्य जधा अगिहंसि । अहासुत्तं जहासत्ते भणितं, न सूत्रव्यपेतं । तथा कुर्वतः अहाकप्पो भवति । अन्नहा अकप्पो । अधामग्गं कहं ? मग्गो भवति एवं करेंतस्स नाणादि ३ मग्गो । अधातच्च-यथोपदिष्टं, सम्यक् यथावस्थितकायवाङ्मनोभिः फासित्ता आसेवेत्ता, पालेत्ता-रक्खित्ता, सोभितं-करणेण कतं, तीरितं णीतं अंतमित्यर्थः । यावदायुः आराहेत्ता अणुपालणाए य करेंतेण सोभितं किट्टितं पुन्नं चाउम्मासितं तेणेवं करेंतेण उवदिसतेण य आराहितो भवति ण विराहितो, आणाए उवदेसेण य करेंतेण अणुपालितो भवति , अण्णेहि वि पालितं, जो पच्छा पालेति सो अणुपालेति, तस्सेवं पालेंतस्स किं फलं ? उच्यते-तेणेव भवग्गहणेण सिज्झंति, अत्येगइया दोच्चेणं एवं उक्कोसियाए आराहणाए, मज्झिमियाए तिहिं, जहन्नियाए सत्तट्ट ण वोलेंति । किं स्वेच्छया भणति ? नेत्युच्यते तं निद्देसो कीरति पुणो
'तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे णगरे १. संस्तार कोपाश्रय इत्यादि । ఉండించటంతటవంతుతం 8 ఉంటుందండివంటంతం