________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
कीरति । जति कत्तरी कारेति पक्खे पक्खे कातव्वं, अध च्छुरेण मासे मासे कातव्वं, पढमं छुरेण पच्छा कत्तरीए, अप्पणा दवं घेत्तूण तस्सवि हत्थधोवणं दिज्जति एस जयणा । धु्रवलोय उ जिणाणं, थेराण पुण वासासु अवस्स कायव्वो, पक्खियारोवणा व ताणं सव्वकालं, अहवा संथारयदोराणं पक्खे २ बंधा मोत्तव्वा पडिलेहेतव्वा य, अथवा पक्खिया आरोवणा केसाणं कत्तरीए अण्णधा पच्छितं, मासिए खुरेणं, लोतो छण्हं मासाणं उक्कोसेणं थेराणं, तरुणाणं चाउम्मासितो । संवच्छरिउत्ति वा वासारत्तिउ वा एगट्टं, उक्तं चसंवच्छरं वावि परं पमाणं बीयं च वासं न तहिं वसेज्जा |
एस कप्पो मेरा-मज्जाया कस्स ? थेराणं भणिता । आपुच्छ-भिक्खायरियादि विगतिपच्चक्खाणं जाव मत्तगंत्ति । जिणाणवि एत्थं किंचि सामन्नं पारणं पुण थेराणं ।
वासावासं नो कप्पति निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणातो अधिकरणं वदित्तए अतिक्रामयित्वा इत्यर्थः । वदित्तए जधा अधिकरणसुत्ते, 'कताइ ठवणा दिवसे चेव अधिकरणं समुप्पन्नं होज्ज, तं तद्दिवसमेव खामितव्वं, जो परं पज्जोसवणातो अधिकरणं वदति सो अकप्पो अमेरा, निज्जूहितव्वो गणातो तंबोलपत्र-ज्ञातवत्, उवसंत-उवट्ठिते मूलं ।
वासावासं पज्जोसविताणं इह खलु पवयणे अज्जेव पज्जोसवणादिवसे कक्खडे महल्लसद्देण, कडुए-जकार-मकारेहिं, वुग्गहो कलहो सामायारीवितहकरणो, तत्थावराहे सेहेण रातिणितो खमितव्वो पढमं, जतिवि रातिणिओ अवरद्धो, पच्छा रातिणितो खामेति, अह सेहो अप्पुट्ठ-धम्मो ताहे रातिणितो खामेति । पढमं खमितव्वं सयमेव खामितव्वो परो, उवसमितव्वं अप्पणा, असििं उवसमो कातव्वो । उवसमेतव्वं संजताणं संजतीण य । जं अज्जितं समीखल्लएहिं० गाथा । तावो भेदो० गाथा । संमती-सोभणा मती संमती रागदोसरहिता । संपुच्छणत्ति-सज्झायाउत्तेहिं होतव्वं । अहवा संपुच्छणा सुत्तत्थेसु कातव्वा । ण कसाया वोढव्वा | अहवा जो खामितो वा अखामितो वा उवसमिति तस्स अस्थि आराधणा नाणादि ३, जो न उवसमति तस्स नत्थि । एवं ज्ञात्वा तम्हा अप्पणा उवसमितव्वं-जति परो खामितो न उवसमति तम्हा किं निमित्तं ? जेण उवसमसारं उवसमप्पभवं उवसममूलमित्यर्थः समणभावो सामण्णं ।
वासासु वाघातनिमित्तंति तिन्नि उवस्सया घेत्तव्वा । का सामायरी ? १ . कदाचित् ।
१०८