SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ महत्तपस्कर्ता वैयावृत्यकर्तरि सति स्वीकार्यः । चर्तुमास्यां नियमितासनवताभाव्यम् । समिति-अपालने संयमविराधना । स्थंडिलभूमि-स्वरूपम् । किमर्थं लोचोऽवश्यं कर्तव्यः । सत्ते वहेति । अणातावियस्स संथारगपादादीणं पणगकंथूहि संसज्जते, तक्कज्जअणुवभोगो, उवभोगनिरत्यए य अधिकरणं । उवभुंजमाणस्स जीववधो । असमितो इरियादिसु । भासणे संपातिमवधो । दुण्णेयो णेहच्छेदो ततियाए । पढमचरिमासु दोण्हं अपेह अपमज्जणे दोसो नेहो-आउक्कातो चेव, नेहच्छेदोपरिणतो वा ण वा व्विन्नेओ ततियाए एसणाए समितीएत्ति । अभिक्खणं २ ठाण-निसीअण-तुअट्टण उवहि आदाणनिक्खेवे जधा जहा एताणि हाणाणि संथारादीणि ण परिहरंति तहा तहा संजमे दुआराधए | जो पुणअभिग्गहितसेज्जासणितो भवति तस्य अनादानं भवति कर्मणां असंयमस्य वा । उच्चो कातव्वो, अकच्चो बंधितव्वो, अट्ठाए एक्कसिं पक्खस्स, अड्डगा चत्तारि, बद्धासणेणं होतव्वं कारणे उठेति, संथारगादी आतावेतव्वा, पमज्जणासीलेण य भवितव्वं , जधा जधा एताणि करेति तहा तहा संजमो सुट्ट आराहितो भवति, सुकरतो वा, ततो मोक्खो भवति ।। वासावासं तओ उच्चार तउत्ति-अंतो तओ अहियासिताओ, अणहियासियाओ वि तओ, आसन्ने मज्झे दूरे एक्केक्का वाघातनिमित्तं एवं बाहिपि ३ । ओस्सन्नं-प्रायशः प्राणा बीजा बगा संखणग इंदगोवगादिः प्राणा । अहुणुभिण्णा बीजा तो हरिता जाता, आयतनं-स्थानं । वासावासं तओ मत्तया ओगिण्हित्तए तं उच्चारमत्तए ३ वि । वेलाए धरिते आयविराहणा वाऽसंते संजमविराहणा य, बाहिं णितस्स गुम्मियादि-गहणं, तेण मत्तए वोसिस्तिा बाहिं णिता परिठ्ठवेंति, पासवणेवि आभिग्गहितो धरेति, तस्सासति जो जाहे वोसिरति सो ताहे धरेति ण णिक्खिवति । सुवंतो वा उच्छंगे ठितयं चेव उवरि दंडए व दोरेण बंधति गोसे असंसत्तियाए भूमीए अण्णत्य परिहवेति । __वासावासं नो कप्पति णिग्गंथा २ परं पज्जोसवणातो गोलोमपमाणमेत्तावि केसा जाव संवच्छरियथेरकप्पे उवातिणावेत्तएत्ति अतिक्कमितए, केसेसु आउक्कातो लग्गति, सो विराधिज्जेति, तेस्य उल्लंतेसु छप्पितियातो समुच्छंति, छप्पईयाओ य कंड्यंतो विराधेति, अप्पणो वा क्खतं करेति, जम्हा एते दोसा तम्हा गोलोमप्पमाणमेत्तावि ण कप्पंति, जति च्छुरेण कारेति कत्तरीए वा, आणादी ताओ छप्पितियातो छिज्जंति, पच्छा कम्मं च पहावितो करेति, ओभामणा, तम्हा लोतो कातव्वो, तो एते दोसा परिहरिता भवंति । भवे कारणं, ण करेज्जा वि लोयं । असहू ण तरति अहियासेत्तुं लोयं, जति करेति अन्नो वा उवद्दव्वो भवति, बालो रुएज्ज वा धम्मं वा छड्डेज्जा, गिलाणो वा, तेण लोओ न adddddddddddddd[१०७ ddddddddddddda
SR No.022580
Book TitleDashashrut Skandh Granth
Original Sutra AuthorN/A
AuthorKulchandrasuri, Abhaychandravijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy