________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
णाणादिसु सीतंतं थिरं करेति पडिचोदेति, उज्जमंतं अणुबूहति । गणी अण्णे आयरिया सुत्तादिनिमित्तं उवसंपन्नगा | गणावच्छेइया साधू घेत्तुं बाहिरखेत्ते अच्छंति उद्धावणा-पहावण-खेत्तोवहि-मग्गणेसु असिवादिसु उज्जुत्ता, अण्णं वा जं पुरतो कट्ट पुरस्कृत्य, सहदुक्खिया परोप्परं पुछंति, खेत्तपडिलेहगा वा दुगमाती गता ते अन्नमन्नं पुरतो काउं विहरंति । अणापुच्छाए ण वमृति । किं कारणं ? वासं पडिज्ज पडिणीतो वा, अहवायरिय-बाल-खमग-गिलाणाणं घेत्तव्वं , तं च ते अतिसयजुत्ता जाणमाणा कारणं दीवेत्ता, पच्चवाता सेहसणायगा वा, असंखडयं वा केणति सद्धिं, पडिणीतो वा । एवं वियारेवि पडित-मुच्छिताति पच्चवाता | गामाणुगामं कारणितो दुतिज्जति । अण्णतरं वा विगतिं खीरादि एवदीयं- एत्तियं परिमाणेणं, एवतिक्खुत्तो- एत्तियवाराओ दिवसे वा, मोहुब्भवदोसा, खमगगिलाणाणं अणुण्णाता । अण्णयर तेगिच्छं वातित-पित्तिय-सिंभिय-सण्णिवाता आउरो विज्जो पडिचरतो ओसध-पत्थ-भोअणं आउट्टित्तए करेत्तए । करणार्थे आउट्टशब्दः ।
अण्णतरं अद्धमासादि उरालं महल्लं, समत्यो असमत्थो, वेआवच्चकरो पडिलेहणादि करेंतओ अत्थि, पारणगं वा संधुक्कणादि अत्थि | भत्तपच्चक्खाणे नित्थारतो नत्थि समाधिपाणगं निज्जवगा वा अत्थि, निप्फती वा अत्थि नत्थि अण्णतरं उवहेंति वत्थपत्तादिकं ।
अथासन्निहिता अणायावणे कुत्थणं पणतो अह णत्थि पडियरगा उल्लति हीरेज्ज वा उदगवहो जायते तेण विणा हाणी ।
वासावासं अणभिग्गहित-सिज्जासणियस्स, मणि-कुट्टिम-भूमीएवि संथारो सो अवस्स घेतव्वो । विराहणा-पाणा-सीतल-कंथू' सीतलाए भूमीए अजीरगादिदोसा, आसणेण विणा कुंथूसंघट्टो, निसिज्जा मइलिज्जति , उदगवधो मइलाए उवरि हिट्ठावि आयाणं कर्मणां दोसाणं वा ।
उच्चं च 'कुच्चं च उच्चाकुच्चं न उच्चाकुच्चं अणुच्चाकुच्चं, भूमीए अणंतरे संथारए कए अवेहासेपि पीपिलिकादि-सत्तवहो दीहाजादिओ वा डसिज्ज, तम्हा उच्चो कातव्यो । उक्तं च-हत्थं लंबति सप्पो० गाथा । 'कुच्चे संघट्टएण कुंथू-मंकुणादिवधो । अणट्टाबंधी पक्खस्स तिन्नि चत्तारि वाराउ वा बंधंति, सज्झायादिपलिमंथो पाणसंघट्टणा य, अथवा अणट्टाबंधी सत्तहिं छहिं पंचहिं वा अड्डएहिं बंधति । अमियासणितो अबद्धासणितो ठाणातो ठाणसंकमं करेमाणो १. 'अकुच्चं' संभाव्यते, तथा च परिस्पन्दरहितः । २. सपरिस्पन्दे । అంతయతయతయుతమందం 6 గురు యువతువుతుంటుంది