________________
वर्षति मेघे वियडगृह-वृक्षमूले स्थातव्यम् । सायंकाले अविरते मेघे विधिना उपाश्रयमागन्तव्यम् । अष्ट सूक्ष्मानि पुन: पुन: द्रष्टव्यानि । आचार्यादिं पृष्ट्वा कार्यं कर्तव्यम् ।
1
अच्छंतो, अन्नेसिं धुवकम्मयादीणं संलोए सपडिदुवारे सपsिहुतं दुवारं सव्वगिहाण वा दुवारे खुद्दतो साधूणं, संजतीणं खुड्डिया, साधू उस्सग्गेणं दो, संजी तिन्नि चत्तारि पंच वा । एवं अगारीहिं ||
अप्पडिपण्णत्तो-ण केणइ कुत्तो मम आणिज्जासि, अहं वा तव आणेस्सामि, ण कप्पति । कहं ? अच्छतित्ति गहितं, सोवि 'तोतिन्नो अहियं गहितं भुंजंते गेलन्नदोसा परिद्ववेंत आउहरितविराहणा ॥ वासावास से इति स भगवांस्तीर्थकर : किमाहु-दोसमाहु-आयतणं उदगस्स, पाणी पाणिलेहातो-पाणी पाणिरेव पाणिरेहा आयुरेहा सुचिरतरं तत्थ आउक्कातो चिट्ठति । णहो सव्वो णहसिहा-णहग्गलयं, उत्तरोट्ठा-दाढियाओ, भमुहरोमाई, एत्थवि चिरं अच्छति ।
"
वासावासं अट्ठसुहुमाइंति-सूक्ष्मत्वात् अल्पाधारत्वाच्च अभिक्खणं पुणो पुणो जाणियव्वाणि, सुत्तोवेदेसेणं पासितव्वाणि चक्खुणा, एतेहिं दोहिं वि जाणित्ता य पासित्ता य परिहरितव्वाणि । पाणसुहुमे पंचविहे, पंचप्रकारे एक्केक्के वणे सहस्ससो भेदा, अन्ने य बहुपगारा संजोगा, ते सव्वेपि पंचसु समोतरंति किण्हादिसु | नो चक्षुप्फासं । जे णिग्गंथेण अभिक्खणं अभिक्खणं जत्थ
निसीयणाणि चेतेति आदाणं गहणं निक्खेवं वा करेति । पणओ-उल्ली `चिरुग्गतो तद्दवसमाणवन्नो जाहे य उप्पज्जति । बीयसुहुमं- सुहुमं जं व्रीहियबीयं बीयं तंदुलकणियासमाणगं । हरितसुहुमं पुढविसरिस किण्हादिना अचिरुग्गतं । पुप्फसुहुमं अल्पाधारत्वात्, अथवा उट्ठितगं सुहुमं सुण्हगं उंबरपुष्पादि, अहवा पल्ल्वादिसरिसं । अंडसुहुमं पंचविधं, उद्दंसंडे - मधुमक्खियादीणं अंडगाणि, पीविलिगा-मुइंगंडाणि, उक्कलियंडे - लूतादि पुडगस्स, हल्लिया घरतोलिया तीसे अंडगं, हल्लोहलिया अहिलोंडि सरडीवि भण्णति तेसिं अंडयं । लेणसुहुमे लेणं आश्रयः सत्त्वानां उत्तिंग-लेणं गद्दभग-उक्केरो । भूमिए भिगू फुडियादाली, उज्जुगं बिलं तालमूलगं हेट्टा विच्छिण्णं उवरिं तणुगं संबुक्काक्तं भमंतयं ।
`वासावासं' इदाणिं सामण्ण-सामायारी दोसुविं कालेसु विसेसेण वासासु । आयारियो दिसायरितो सुत्तत्थं "वादेति, उवज्झातो सुत्तं वाएति । पव्वती नाणादिसु पव्क्त्तेति, नाणे पढ परियट्टेहि सुणेहि उद्दिसावेहि, एवं दंसणे दंसणसत्थाइं पढ परियट्ठेहि सुणेहि वा चरिते पच्छितं वहाहि अणेसणदुप्पडिलेहिताणि करेंत वारेति, बारसविहेण तवेण जोआवेति, जो जस्स जोग्गो । थेरो एतेसु चेव १. गोचर्याम् अवतीर्णः । २. `'अचिरुग्गतो' संभाव्यते । ३. गृहकोकिला ४. वाचयति ।
·
१०५