________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ णणु तेण च उवओगो कतो पुव्वं जयति ? उच्यते-छउमत्थितो उवतोगो तहा वा अण्णहा वा होज्जा | पज्जोसवित्तए आहारेत्तए स्यात् कथंचित् आगासे भुंजेज्ज वासं व होज्ज, तत्थ देसं भोच्चा आहारस्स देसं आदाय गृहीत्वा तं देसं पाणिणा पिहिता उरेण वा निलेज्जेज्ज' ओहाडेज्ज, कक्खंसि वा आदद्यात् आदाय वा, ततः किं कुर्यात् ? अधाछण्णाणि ण संजतट्टाए छण्णाणि | बहवो बिंदवो उदकं, बिंदुमात्रं उदगरओ, तदेगदेसो दगफुसिता । वग्घारितवुट्ठिकाओ जो वासकप्पं गालेति अछिण्णाए धाराए । कप्पति से संतस्तरस्स-अंतरं रयहरणं पडिग्गहो वा उत्तरं पाउरणकप्पो स अंतरेण उत्तरस्स ||
वासासुत्तं-निग्गिज्जइ २ ठाइउं २ वरिसति कप्पति से अहे उवस्सयं वा अप्पाणं उवस्सयं अण्णेसिं वा संभोइयाणं इयरेसिं वा । तेसिं असति अधे वियडगिहे तत्थ वेलं णाहिति ठितो वा वरिसति वा असंकणिज्जे य रुक्खमूलं निग्गलं करीरादि । तत्य से वियडगिहे रुक्खमूले वा ठितस्स आगमनात् पूर्वकालं पुवाउते तिन्नि आलावगा, पुव्वाउत्ता आरुभितं केसिंचि समीहितं तु जं तत्थ । एते ण होति दोन्निवि पुव्वपक्त्तं तु जं तत्थ ||१|| पुव्वाउत्तं केइ भणंति जं आरुभितं चुल्लिए । केइ भणंति-जं समीहितं नाम जं तत्थ ढोइ तिल्लगं पागहाए ।।२।। एते दोवि अणादेसा । इमो आतेसो जं तेसिं गिहत्थाणं पव्वपक्तं जतियं उवक्खडिअं तयं एतं पुव्वाउत्तयं ।। कहं पुण ते दोवि अणादेसा ? अत उच्यते-पुव्वारुहिते य समीहिते य किं छुब्भती ? ण खलु अन्नं । तम्हा जं खलु उचितं तं तु पमाणं, ण इतरं तु ।
बालगपुच्छादीहिं णातु (तुं) आदरमणादरेहिं च । जं जोग्गं तं गेण्हति, दव्वपमाणं च जाणेज्जा ||१||
तत्य अच्छंतस्स कतायि वरिसं न चेव ठाइज्जा, तत्थ किं कातव्वं ? का वा मेरा ? कप्पति से "वियडं भोच्चा'' वियडं उग्गमादिसुद्धं, एगायतं-सह सरीरेण पाउणित्ता, वरिसंतेवि उवस्सयं एत्ति(ति) । तत्थ वसंते बहू दोसा । एगस्स आतपरोभयसमुत्था दोसा, साहू व अद्दण्णा होज्जा ||
एत्थ वियडरुक्खमूलेसु कहं अच्छितव्वं ? तत्थ 'नो कप्पति एगस्स निग्गंथस्स एगाए य निग्गंथीए ।' एवं एगाणितो संघाडइल्लतो अब्भत्तद्वितो असुहितो कारणिओ वा । एवं निग्गंथीणवि आतरपरोभयसमुत्था दोसा संकादओ य भवंति । अह पंचमतो खुद्दतो खुद्दिया वा छक्कण्णं रहस्सं ण भवति तत्थ वि
१. पिदध्यात् २. आरोपितं चुल्ल्याम् । dardnandadaddedrandedas[ १०४Jasdadddddddddddddddddedia