________________
पंचाशद्-दिवसे पर्युषणा कर्तव्या । तस्याः कारणानि दर्शितानि सामाचारि-सूत्राणां कतिचित्पदव्याख्या । उपाश्रयात्सप्त-गृहगणना-मतान्तरम् । चउत्यभत्तियस्सत्ति । अयमिति प्रत्यक्षीकरणे एवतिएत्ति वक्ष्यमाणो विसेसो, पातोत्ति प्रातः ण चरिमपोरिसीए, वियडं-उग्गमादिसुद्धं, णण्णत्थ आयरिय-उवज्झायगिलाण खुड्डतो वा संलिहिता संपमज्जिता धोवित्ता, पज्जोसवित्तए परिवसित्तए ण संथरति, थोवं तं, ताहे पुणो पविसति ।
छट्ठस्स दो गोयरकाला, किं कारणं ? सो पुणोवि कल्लं उववासं काहिति, जति खंडिताणि तत्तियाणि चेव कप्पंति । किस एगवारा गिण्हितुं ण धरेति ? उच्यते-सीतलं भवति संचय-संसत्त-दीहादी दोसा भवंति । भुत्ताणुभुत्ते य बलं भवति, दुःखं च धरितित्ति ।
एवं अट्टमस्सवि तिन्नि । व्यपगतं अष्टं व्यष्टं 'विकृष्टं वा तिन्निवि गोयरकाला सव्वे चत्तारिवि पोरिसितो आहाराणंतरं पाणगं निच्चभत्तिगस्स सव्वाइं जाणि पाणेसणाए भणिताणि, अथवा वक्ष्यमाणानि नव वि उस्सेदिमादीणि | चउत्थभत्तियस्स तयो-उस्सेदिमं पिटुं 'दीवगा वा, संसेदिम-पण्णं उक्कड्डेउं सीतलएणं सिच्चति, चाउलोदगं चाउलधोवणं । छठे तिलोदगं लोविताणवि तिलाण धोवणं, मरहठ्ठादीणं तुसोदगं वीहिउदगं, जवउदगं-जवधोवणं जवोदगं । आयामगं-अवस्सावणं, सोवीरगं-अंबिलं, सुद्धवियडं उसिणोदगं । भत्तपच्चक्खातस्स ससित्ये आहारदोसा, अपरिपूते कट्ठादि, अपरिमिते अजीरगादिदोसा |
संखादत्तिओ परिमितदत्तिओ लोणं थोवं दिज्जति, जइ तत्तिलगं भत्तपाणस्स गेण्हति सावि दत्ती चेव || पंचत्ति णेम्मं 'चउरो तिन्नि दो एगो वा, छ सत्त वा मा एवं संच्छोभो, कताइ तेण पंच भोयणस्स लद्धातो तिन्नि पाणगस्स, ताहे ताओ पाणगच्चियातो भोयणे संछुभंति तन्न कप्पति, भोयणच्चियातो वा पाणे संछुब्भंति, तंपि ण कप्पति ।
वासावासं तंमि वासावासे पज्जोसविते णो कप्पति उवस्सतातो जाव सत्त घरंतरं संन्निवताइतुं, आत्मानं अन्यत्र चरितुं चारए । सह उवस्सयातोत्ति सह सेज्जातरघरेणं सत्त एताणि । अन्नो भणति सेज्जातरघरं वज्जेत्ता सत्त, अण्णो भणति सेज्जातरघरातो परं परंपरेण अन्नाणि सत्त ।
वासावासं जं किंचि कणगफुसितं उसा महिता वासावासं पडति उदगविराधणत्ति कातुं । अगिह अब्भावगासो तत्थ अद्धसमुद्दिट्ठस्स बिंदू पडेज्ज । १. अष्टमस्योपरि । २. महाराष्ट्रेषु प्रतीताः ३. लवितानामपि छेदितानामित्यर्थः । ४. अगालिते । ५.सीमा । adddddddddddda१०३dddddddddddddha