________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ 'वासावास-पज्जोसविते कप्पति' सुत्तं । सव्वतो समंतत्ति सव्वतो चउद्दिसिंपि-सकोसं जोयणं खेत्तं कप्पपमाणं अडवी-जलकारणादिसु ति-दिसि बि-दिसि एगदिसिं वा भयितं, आहालंदमवि-अधेत्ययं निपातः, लंदमिति कालस्याख्या, जहण्णं लंदं उदउल्लं, उक्कोसं पंचरातिदिया, तयोरंतरं मध्यं । 'यथा प्रकृतिरपि अथप्रकृतिरपि एवं लंदमपि मासो जाव छम्मासो जेट्ठोग्गहो ||
वासावासं सकोसं जोयणं गंतु पडिनियत्तए 'दगघट्ठा ७ एरवति कुणालाए अद्धजोयणं वहति । तत्थवि ण उवहमति थलागासं ण विरोलेंतो वच्चति । अत्येगतिया आयरिया दाए भंते ! दावे गिलाणस्स मा अप्पणो पडिग्गाहे | चाउम्मासिगादिसु पडिग्गाहे भंतेत्ति अथ णो पडिग्गाहो अज्ज गिलाणस्स, अण्णो गिण्हित्ति, ण वा भुंजति । अथ दोण्हवि गेण्हति तो पारिठ्ठावणिया दोसा, अपरिहवेंते गेलण्णादि । दाए पडिग्गाहे गिलाणस्स अप्पणोवि एवायरिय-बालवुड्ड-पाहुणगाणवि वितिण्णं स एव दोसो मोहुब्भवो खीरे य धरणा, धरणे आतसंजमविराधणा ।।
___ "वासा अत्येगतिया' आयरियं वेयावच्चकरो पुच्छति, गिलाणं वा इतरहा पारिठ्ठावणियदोसा | गिलाणोभासिअं मंडलीए ण छुब्भति । अणोभासितं छुब्भति, से य वदेज्जा, अढे अमुएण एवतिएण वा सेत्ति वेयावच्चकरे विन्नवेति, ओभासति से य पमाणपत्ते, दाता भणति, पडिग्गाहे तुमंपि य भोक्खसि ओदनं, दवं पाहिसि, गरहित-विगतिं पडिसेहेति, अगरहितं जाणेत्ता णिब्बंधं तं च फासुगं अत्थि ताहे गिण्हति, गिलाण-णिस्साए ण कप्पति घेत्तुं ।
'वासावासं०' अत्थि तहप्पगाराइं अदुगुंछितानि कुलानि कडाणि तेण अण्णेण वा सावगत्तं गाहिताणि दाणसवृत्तं वा, पत्तियाइं-धृतिकराई, थिज्जाइंथिराइं, प्रीतिं प्रति दाणं वा, वेसासियाणि-विस्संभणीयाणि, तहिं च धुवं लभामि अहं, ताणि असंसयं देंति, संमतो सो तत्थ पविसंतो, बहुमताई बहूणवि संमतो ण एगस्स दोण्हं वा, बहूणं वि साहूण दिति, अणुमताई दातुं चेव । तत्थ से णो कप्पति अद्दटुं वइत्तए-'अत्थि ते आउसो इमं वा इमं वा' । जति भणति को दोसो ? बेइ, तं तुरितं श्रद्धावान् सड्डी । ओदण-सत्तुग-तलाहणिया वा पुव्वकड्तेि उण्होदए ओदणो पेज्जा वा सगेहे परगेहे वा पुव्वतावितेण उसिणद्दवेण समितं तिम्मंति, तलाहणियातो आवणातो आणिंति, सत्तुगा किणंति, पामिच्चं वा करेति ।
एगं गोयरकालं सुत्तपोरिसिं कातुं अत्यपोरिसं कातुं एक्कं वारं कप्पति १. यथा रेफप्रकृतिरप्यरेफप्रकृतिरपि इति संभाव्यते । २. उदकसंघट्टा । ఉదంతయుగయుగయుగంటయం 07 ఉంటుందనుకుంటుంది