________________
सूत्रस्य कतिचित्पदानां व्याख्या । भगवतानिर्वाण-समये अन्य-प्रतिबोधाय श्रीगौतमस्य प्रेषणं । तत्र भगवनिर्वाणं ज्ञातं । प्रभाते केवलज्ञान-प्राप्तिः । श्री सुधर्मा-स्वामिने गणप्रदानम् ।। वा उद्यातः जातिजरामरणस्स य, बंधणं कम्मं तं छिण्णं, सिद्धः साधितार्थः, बुद्धो ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः परिनिर्वृतः, अंतकृतः सर्वदुःखाणि संसारियाणि पहीणाणि सारीराणि माणसाणि य । बितितो चंदो संवत्सरो, पीतिवद्धणो मासो, णंदिवद्धणो पक्खो, अग्गिवेसो दिवसो, उवसमो वि से णाम, देवाणंदा रयणी निरतित्तिवि वुच्चति, लवस्स अच्चो णामं, पाणस्स मुहत्तो, थोवस्स सिद्धो, णागं करणं णामं, सव्वट्ठसिद्धो मुहत्तो । पारं आभोएति प्रकाशेति पाराभोग: 'पोसहो अवामंसाइत्ति । तंमि णातए पिज्जबंधणं-नेहो, तं वोच्छिण्णं ।
गौतमो भगवता पट्टवितो अमृगग्गामे अमगं बोधेहि तहिं गतो, वियालो य जातो, तत्येव वुच्छो, णवरि पिच्छति रत्तिं देवसन्निवातं, उवउत्ते णातं जहा भगवं कालगतो, ताहे चिंतेति-अहो भगवं निप्पिवासो, कहं वा वीतरागाण णेहो भवति । णेहरागेण य जीवा संसारे अडंति । एत्यंतरा णाणं उप्पण्णं । बारसवासाणि केवली विहरति जहेव भगवं, नवरं अतिसयरहितो, धम्मकथणा परिवारो य तहेव ।
पच्छा अज्जसुधम्मस्स निसिरति गणं दीहाउत्ति काउं । पच्छा अज्जसुधम्मस्स केवलनाणं उप्पण्णं । सोवि अट्ठवासेहिं विहरेता केवलिपरियाणेण अज्जजंबुणामस्स गणं दातुं सिद्धिं गतो | कुर्भूमी तस्यां तिष्ठतीति कुंथू अणुं सरीरं धरेति अणुंधरी । दुविधा-अंतकरभूमित्ति । अंतः कर्मणां, भूमि कालो सो दुविधो पुरिसंतकरकालो य परियायंतर(कर)कालो य । जाव अज्ज जंबुणामो ताव सिवपंथो, एस जुगंतरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सेज्झितुमारद्धा एस परियायंतरकरकालो । ततिए पुरिसजुगे जुगंतकरभूमी || पणपण्णं पावाणं, पणपण्णं कल्लाणाणं । तत्येगं मरुदेवा । णव गणा एक्कारस गणधरा । दोण्हं दोण्हं पच्छिमाणं एक्के गणो । जीवंते चेव भट्टारए णवहिं गणधरेहिं अज्ज सुधम्मस्स गणो णिक्खित्तो दीहाउगोत्ति णातुं || समणे भगवं महावीरे चंदसंवत्सरमधिकृत्योपदिश्यते जेणं जुगादी सो ।
वासाणं सवीसतिराते मासे, किं निमित्तं ? पाएण सअट्ठा कडिताई पासेहितो, उक्कंपिताणि उवरिं लित्ता, कुड्डा घट्ठा, भूमी मट्ठा लण्हिकता, समंता मट्ठा संमट्ठा, खत्ता उदग-पधा निद्धमण-पधा य, सअट्ठा जे अप्पणो निमित्तं परिणामियकताइं घरा | पव्वइया ठित्तत्ति काउं दंताल-छेतकरिसणघरछयणाणि य करेति तत्थ अधिकरणदोसा, सवीसतिराते मासे गते ण भवंति । १. भवाब्धिपारप्रापकः अथवाऽष्ट-प्राहरिकः पोषधस्तम् । २. 'अमावसाए' इति पाठः संभाव्यते तथा च अमाव स्यायाम् । ఉంయయయ యయయవంతం అంతంతయతయతయతయుతం