________________
''श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
'सिलिहिति । आह तेणंति निच्चाणबद्धेणं-अक्खाणग-बद्धेण वा एवंवादिणा, णट्टेण नच्चिरेणं, गीएणं संसद्दितेण, वादितेणं आतोज्जाभिघातसद्देणं, आतोज्जेकदेसोयं, तंति एता तंत्री प्रतीता, तलं-हत्थपुडं, तालं कंसालिया, तुडियाणि-वादित्ताणि, एतेसिं घणोवमेण मुरवाणय पडुणा विसद्देणं पवाइतरवेणं । हिताणुकंपएणं देवेणंति हितो सक्कस्स अप्पणो य अणुकंपतो भगवतो ।।
अट्टणसाला वायामसाला । सतं वाराउ जं पक्कं तं सयपागं सतेणं वा काहावणाणं । पीणणिज्जेहिंति-रसादिधातुसमकारीहिं, दीवणिज्जेहिं-अग्गिजणणेहिं, दप्पणिज्जेहिं-बलकरहिं, मदणिज्जेहिं चम्मट्ठि-वद्धणेहिं, तिप्पणिज्जेहिं मंसोवचयकरेहि, छेया- बावत्तरीकलापंडिता, दक्खा कज्जाणं अविलंबितकारी, पट्टा-वाग्मिनः, निउणा क्रीडाकुशला, सुद्धोदकं उन्होदकं, गणणायगा प्रकृतिमहत्तरया, दंडनायका इसरा, भोइया तलवर-पट्टबद्धा, तलवरा राज-स्थानीया इत्यर्थः । माडंबिया-पच्चंत-राइणो, कोडुंबिया गाममहत्तरा, ओलग्गगा इभा, णेगमादिणो वणिया, सेट्ठी पट्टवेठ्ठणो२, तदधिवो महामंती हत्थिसाहणोवरिगो, गणगा भंडारिया, अमच्चो रज्जाधिटायगो, चेडगा पादमूलीया, पीढमद्दा-अत्थाणीए आसणासीण-सेवगा, णगरमिति पगतीओ, निगमा कारणिया, संधिवाला-रज्जसंधि-रक्खगा । जीवितारिहं पीतिदाणंति जावज्जीवं पहुप्पितुं जोग्गं । पेत्तेज्ज इति पित्तियए । आतोधिएत्ति अब्भंतरोधी । पाईणगामिणी पुव्वद्दिसा-गामिणी छाया ।। 'मंजुमंजुणा घोसेण अपडिबुज्झमाणे' ति ण णज्जति, को किं जंपति । वियावत्तस्स चेतियस्स वियावत्तं णामेणं, वियावत्तं वा व्यावृत्तं 'चेतियत्तणाओ जिण्णुज्जाणमित्यर्थः । कट्टकरणं-क्षेत्रं । आवीकंमं-पगासकतं, रहोकम्म-पच्छन्नकतं सेसं कंठं जाव अट्ठियग्गाम-णीसाए पढमं अंतरावासं वासावासं उवागते, अंतरे वासा अंतरवासा इति वासारात्रस्याख्या । उक्तं च-६अंतरघण-सामलो भगवं । पावा देवेहिं कतं णाम , जेण तत्थ भगवं कालगतो ।
रज्जुगा लेहगा तेसिं सभा रज्जुगसभा अपरिभुज्जमाणा करणसाला | छउमत्थकाले जिणकाले य एते वासास्ता । पणियभूमि-"वज्जभूमि । कत्तिए मासे कालपक्खे चरिमा रतणी अमावसा कालं अंतं गतः कालगतः कायद्वितिकालात् भवहितिकालाच्च वीतिक्कंतो संसारातो संमं उज्जातो, ण जधा अन्ने, समस्तं १. सिलिट्टत्ति' पाठः संभाव्यते, तथा च गीतवादित्ररवेण संगत इत्यर्थः । “मुरजानाम् । २. बद्धवेट्टणो इति पाठान्तरम् ३. पितृव्यः सुपार्श्व : ४. 'आहोवियेत्ति' पाठान्तरम् । 'आभोतिए' पाठः संभाव्यते, आभ्यन्तरः अवधिः । ५. चेत्यत्वात् । ६. वर्षारात्रघनश्यामल इत्यर्थः । ७. अनार्यदेशः । ఉండి ఉంటుంతీం 00 అతీతీతంంంంం