________________
ज्ञानार्थि - तपस्वि - असहनशील - साधूनां वर्षति मेघेऽपि यतनया गोचरी ग्राह्या । प्रभु वीर - चरित्रम् |
काल समय व्याख्या ।
जति उन्नियं अत्थि तेण हिंडंति, असति उन्नियस्स उट्टयेणं, उट्टियस्स असति कुतवेण, जाहे एवं तिविधंपि वालगं णत्थि ताहे जं सोत्तियं पंडरं घणमसिणं तेण हिंडंति । सुत्तियस्स असतीए ताहे तालसूचीं वा उवरिं काउं, जाधे सूचीवि णत्थि, ताहे 'कुडसीसयं सागस्स पलासस्स वा पत्तेहिं काऊण सीसे च्छुभित्ता हिंडंति । कुडसीसयस्स असतीए छत्तएण हिंडंति । एस नाणट्ठी तवस्सिअणधियासाण य उत्तरविसेसो भणितो । एवं पज्जोसवणाए विही भणितो ।
नामनिप्फन्नो गतो । सुत्ताणुगमे सुत्तं उच्चारेतव्वं, अक्खलियादि
मू० तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे पंच हत्युत्तरे होत्था तंजहा, हत्थुत्तराहिं चुए, चइत्ता गब्मं वक्कंते, हत्थुत्तराहिं गब्भातो गब्मं साहरिते, हत्थुत्तराहिं जाते, हत्युत्तराहिं मुंडे भवित्ता अगारातो अणगारितं पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, सातिणा परिनिब्बुए भयवं 'जाव भुज्जो भुज्जो उवदंसेइ त्ति बेमि । पज्जोसवणाकप्प-दसा अट्ठमं अज्झयणं सम्मत्तं ॥
तेणं कालेणं तेण समएणं समणे भगवं० तेणं कालेणंति-जो भगवता उसभसामिणा सेसतित्थकरेहि य भगवतो वद्धमाणसामिणो चयणादीणं छण्हं वत्थूणं कालो णातो दिट्ठो वागरितो य । तेणं कालेणं तेणं समएणं कालान्तर्गतः समयः, समयादिश्च कालः, सामन्नकालतो एस विसेसकालो समओ, हत्थस्स उत्तरातो जातो तातो हत्थुत्तरातो । गणणं वा पडुच्च हत्थो उत्तरो जासि तातो हत्थुत्तरातो उत्तरफग्गुणीतो ॥ छट्ठी पक्खेणं छट्ठी अहोस्तस्स रत्तीए पुव्वस्तावस्तंसीति-अद्धस्तेण । चयमाणे ण जाणति, जतो एगसमइतो उवओगो णत्थि । चोद्दस महासुमिणे ओरालेतेति पहाणे, कल्लाणे आरोग्गकरे, सिवेउवद्दवोवसमणे, धन्ने धण्णावहे, मंगल्ले पवित्ते, सस्सिरीए, सोभाए मणोहरे || सक्के देविंदे मघवंति, महामेहा ते जस्स वसे संति से मघवं, पागे बलवगे अरी जो सासेति सो पागसासणो, कत्तू पडिमा तासिं सतं फासितं कत्तिय-सेट्ठित्तणे जेण सो सयक्कओ । सहस्सक्खेत्ति - पंचण्हं मंति-सताणं सहस्समक्खीणं । असुरादीणं पुराणि दारइत्ति पुरंदरो । महताइत्ति पधाणेण गीत-वाइत-रवेणंत्ति
१. पर्णनिष्पन्नं । २. तालपत्रीय पुस्तके संपूर्ण-संवच्छरी (पज्जोसमणा-) सूत्रं लिखितमस्ति । अन्यप्रतौ प्रथमसूत्रमेव लिखितमस्ति । ३. देवविशेषाः ।
९९