________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
वद्धमाणतित्थंमि मंगलनिमित्तं जिण-गणधरावलिया सव्वेसिं च जिणाणं समोसरणाणि परिकहिज्जति । सुत्ते० गाथा । - - सुत्ते जहा निबद्धं वग्घारिय भत्त-पाण अग्गहणं । णाणट्ठी तवस्सी अणहियासि वग्घारिए गहणं ||११८॥
सुत्ते जहा निबंधो-'नो कप्पति निग्गंथाण वा निग्गंथीण वा वग्घारितदुट्टिकायंसि गाथावतिकुलं भत्ताए वा पाणाए वा पविसित्तए वा निक्खमित्तए वा ।' वग्घारियं नाम जं भिन्नवासं पडति, वासकप्पं भेत्तूण अंतो कायं तिम्मेति । एवं वग्घारितं तत्थ ण कप्पति, 'कप्पति से अप्पट्टिकायंसि संतरुत्तरस्स०' गाथा ११८ ।। जता पुण साधू णाणट्टी कंचि सुतखंधं दरपढितं, सो य ण तरति विणा आहारेण चाउक्कालं पोरिसिं कातुं । अहवा तवस्सी तेण विगिटुं तवोकम्म कतं, तद्दिवसं च वासं पडति जद्दिवसं पारिततो, अथवा कोइ छुहालुतो अणहियासओ होज्जा, एते तिन्निवि वग्घारितेवि पडते हिंडेंति 'संतस्त्तरा | संजमखेत्तचुयाणं णाणट्ठि-तवस्सि-अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जतियव् ||११९।।
ते य पुणो कतायि संजमखेत्तचुता णाम-जत्थ वासकप्पा उन्निया लब्भंति, जत्य पादाणि अण्णाणि य संजमोवगरणाणि लब्भंति तं संजमखित्तं, ते य तओ संजमखित्ताओ चुया असिवाई कारणेहिं गता अन्नखेत्तं संक्कंता जत्य संजमोवगरणाणि वासकप्पा य दुल्लभा । ताहे जद्दिवसं वासं पडति तद्दिवसं अच्छंतु । जदा नाणट्ठी तवस्सी अणधियासया भवति, तदा आसज्ज भिक्खाकालं उत्तरकरणेण जतंति । उण्णियवासाकप्पो लाउयपायं च लब्भए जत्थ । सज्झाएसणसोही वरिसति काले य तं खित्तं ।।१२०|| पुब्बाहीयं नासइ, नवं च 'छातो अपच्चलो घेत्तुं । खमगस्स य पारणए वरिसति असहू य बालाई ॥१२१॥ वाले सुत्ते सुई कुडसीसग छत्तए य पंचमए । णाणट्ठी तवस्सी अणहियासि अह उत्तरविसेसो ॥१२२।।
॥ पज्जोसमणा कप्पनिज्जुत्ति सम्मत्ता ॥ १. आन्तरः सौत्रः कल्प उत्तर और्णिकस्ताभ्यां प्रावृत्ताः । २. द्वितीयपदेन यथा नियुक्तिगाथा । ३. बुभुक्षितः । ४. 'न पच्चलो' पाठान्तरम् । అంయంయంయంయంయం : ఉదయంయుతుండటంతరం