________________
माने अच्चंकारियभट्टा । मायायां पाण्डुरार्या-दृष्टान्तः । संयमे आत्मा योजयितव्यः । पुरिम-चरिमाणकप्पो मंगलम्...। अब्भुवगत गतवइरे, णाउं गिहिणो वि मा हु अहिगरणं । कुज्जा हु कसाए वा अविगडितफलं च सिं सोउं ||११५||
मायाए पंडरज्जा नाम साधुणी सा विज्जासिद्धा आभिओग्गाणि बहूणि जाणति । जणो से पणय-कर-सिरो अच्छति । सा अण्णदा कदापि आयरियं भणति भत्तं पच्चक्खावेह, ताहे गुरुहिं सव्वं छड्डाविता पच्चक्खातं । ताहे सा भत्ते पच्चक्खाते एगाणिया अच्छति, ण कोइ तं आढाति ताहे ताए विज्जाए आवाहितो जणो आगंतुमारद्धो पुप्फगंधाणि घिलूण | आयरिएहिंदोवि पुच्छिता वग्गा भणंतिण याणामो । सा पुच्छिता भणति-आमं मए विज्जाए कतं । तेहिं भणितं-वोसिर । ताए वोसटुं । द्वितो लोगो आगंतुं । सा पुणो एगागी । पुणो आवाहितं सिद्धं (टुं) च । ततियं अणालोइतुं कालगता सोधम्मे कप्पे एरावणस्स अग्गमहिसी जाता | ताहे आगंतूण भगवतो पुरतो ठिच्चा हत्थिणी होउं महता सद्देण वाउक्कायं करेति । पुच्छा उठ्ठित्ता, वागरितो भगवता पुव्वभवो से । अण्णोवि कोपि साधू साधूणी वा मा एवं काहिति । सोवि एरिसं पाविहित्ति 'मत्तितेण वा तं करेति । तम्हा माया ण कायव्वा । लोभे लुद्धणंदो फालइतो जेण अप्पणो पादा भग्गा । तम्हा लोभो ण कातव्यो । पच्छित्ते बहुपाणो कालो बलितो चिरं तु ठायव्वं । सज्झाय संजमतवे धणियं अप्पा णिओतब्दो ||११६।।
एतेसिं सव्वेसिं पज्जोसवणाए वोसमणत्यं एत्थ वासास्ते पायच्छित्तं अट्ठसु उडुबद्धिएसु मासेसु जं पच्छित्तं संचियं तं वोढव्वं । किं निमित्तं ? तदा बहुपाणं भवति । हिंडंताण य विराहणा तेसिं होति । अवि य बलिओ कालो । सुहं तदा पच्छित्तं वोढुं सक्कइ । चिरं च एगंमि खेत्ते अच्छितव्वं । अवि य सीतलगणेण बलियाइ इंदियाइ भवंति, तेण दप्पणीहरणत्थं इत्थ वासास्ते पायच्छिन्तं तवो कज्जति, वित्थरेण य सज्झाए संजमे य सत्तरसविधे धणितं अप्पा जोएतव्यो । पुरिम-चरिमाण कप्पो मंगल्लं वद्धमाणतित्थंमि । इह परिकहिया जिण-गणहराइ-थेरावलि चरित्तं ||११७||
पुरिम-चरिमाण य तित्यगराणं एस मग्गो चेव । जहा-वासावासं पज्जोसवेतव्वं , पडउ वा वासं मा वा । मज्झिमगाणं पुण भयणिज्जं । अवि य १. 'मातित्तेण’ पाठः संभाव्यते तथा च मायित्वेनेत्यर्थः २. राज्ञा विदारितः । ఉయువతరంతరంగయయం " ఆంతంతంతుయుతతం