________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
नेच्छइ जलूगवेज्जगगहण तम्मि य अणिच्छमाणम्मि उ । गिण्हावइ जलूगा धणभाउग कहण मोयणया ||११०|| सयगुणसहस्स पागं, वणभेसज्जं जइस्स जायणता । तिक्षुत्त दासीभिंदण ण य कोवो सयं पदाणं च ||१११।।
एगा अट्टण्हं पुत्ताणं अणुमग्गओ जाइया सेद्विधूता सा अमच्चेण जाइता, तेहिं भणितं-जति अवराधेवि न चंकारेसि तो देमो । तेण पडिसुतं, आमं ण चंकारेमि । दिण्णा तस्स भारिया जाता | सो पुण अमच्चो जामे गते रायकज्जाणि समाणेऊण एति । सा दिवसे दिवसे खिंसति । पच्छा अन्नदा कदापि दारं बंधिऊण अच्छति, अमच्चो आगतो । सो भणति उग्घाडेहि दारं । सा ण उग्घाडेति । ताहे तेण चिरं अच्छिऊण भणिया-मा तमं चेव सामिणी होज्जाहि । सा दारं उग्घाडेऊण अडविहुत्ता माणेण गता । चोरेहिं घेत्तुं चोरसेणावतिस्स उवणीता । तेण भणिता महिला मम होहित्ति । सा णेच्छति । तेवि बलामोडिए ण गेण्हति । तेहिं जलोगवेज्जस्स हत्थे विक्कीता । तेणवि भणिता मम महिला होहित्ति । सा णेच्छति । रोसेण जलोगाओ पडिच्छसुत्ति भणिता | सा तत्य णवणीतेणं मक्खिया जलोगाओ गिण्हति । तं असरिसं करेति । ण य इच्छति । अन्न-रूव-लावण्णा जाता | भाउतेण य मग्गमाणेण पच्चभिन्ना | या मोएउण नीता । वमणे विरेअणेहि य पूण १णवीकाऊण अमच्चेण नेताविता । तीसे य तेल्लं •सतसहस्सपागं पक्कं तं च साधुणा मग्गितं । ताए दासी संदिट्ठा आणेहि, ताए आणंतीए भायणं भिन्नं, एवं तिन्नि वारे भिण्णाणि, ण य रुडा तिस सतसहस्सेस् विणद्वेसु | चउत्थ वारा अप्पणा उद्वेतुं दिन्नं | जति ताव ताए मेरुसरिसोवमो माणो निहतो किमंग पुण साधुणा, निहणियव्वो चेव । पासत्थि पंडरज्जा परिण गुरुमूल णायअभिओगा । पुच्छति य पडिक्कमणे, पुबब्भासा चउत्थम्मि ||११२।। अपडिक्कम सोहम्मे अभिओगा देवि सक्कओसरणं । हत्थिणि वायणिसग्गो गोतमपुच्छा य वागरणं ||११३।। महुराए मंगू आगम बहुसुय वेरग्गी सड्ढपूया य । सातादिलोभ णितिए, मरणे जीहा य णिद्धमणे ||११४।।
१. 'णवा काऊण' पाठान्तरम् । . 'सतपाग-सहस्सपागं' इति पाठान्तरम् । ఉయంతం ఉతం తం ఉతం ఉండిఉంటంతంతంతతం