________________
क्षमापनायां उदायन-चण्डप्रद्योतौ । चौर-द्रमकौ च दृष्टान्ताः । उदक-रेखादि-कषायस्वरूपम् । क्रोधे द्रमकोदाहरणम् ।
सेलहि थंभ दारुय लया य वंसी य मिंढगोमुत्तं । अवलेहणीया किमिराग कद्दम कुसुंभय हलिद्दा ||१०५।। एमेव थंभकेयण , वत्येसु परूवणा गईओ य । मरुयऽच्चकारिय पंडरज्ज मंगू य आहरणा ||१०६।।
___इदाणी कसायत्ति-तेसिं चउक्कओ निक्खेवो जधा नमोक्कार-निज्जुत्तीए तहा परूवेऊण कोधो चउविधो उदग-राइ-समाणो वालुग-पुढवि-पव्वयो जो तद्दिवसं चेव पडिक्कमण-वेलाए उवसमइ जाव पक्खियं ताव उदगराइसमाणो । चाउम्मासिए जो उवसमइ वालुगा-राति-समाणो । सरते जधा पुढवीए फुडिता दालीतो वासेणं संमिलंति एवं जाव देवसिय-पक्खिय-चाउम्मासिएस् ण उवसमति संवच्छरिए उवसमेति तस्स पुढवि-राय-समाणो कोधो । जो पज्जोसमणाए वि ण उवसमति तस्स पव्वय-राई समाणो कोधो । जधा पव्वतराईए न संमिलति तधा सोवि । एवं सेसावि कसाया परूवेतव्वा ।
तत्थ कोहे उदाहरणं एसेव दमतो, अथवाअवहंत गोण मरुए चउण्ह वप्पाण उक्करो उवरिं। छोढुं मए सुवट्ठाइऽतिकोवे णो देमो पच्छित्तं ।।१०७।।
एक्को मरुतो, तस्स इक्को बइल्लो । सो तं गहाय केयारे मलेऊण गतो, सो सीतयाए ण तरति उठेतुं । ताहे तेण तस्स उवरिं तोत्तओ भग्गो ण य उठेति ताहे तिण्हं केयाराणं डगलएहिं आहणति, ण य सो उठेति । चउत्थस्स केयारस्स डगलएहिं मतो सो | उवहितो 'धियारे, तो तेहिं भणितो- नत्थि तुज्झ पच्छितं, गोऽवज्झो जेण एरिसा कता एवं सो रसलागपडितो जातो । एवं साहुणावि एरिसो कोहो ण कातव्वो.। सियत्ति-होज्जा ताहे उदगराइसमाणेण होतव्वं । जा पण पक्खिय-चाउम्मासिय-संवच्छरिएसु ण उवसंतो तस्स विवेगो कीरति । माणे अच्चकारियभट्टा । वणिधूयाऽच्चंकारिय भट्टा अट्ठसुयमग्गओ जाया । वरग पडिसेह सचिवे, अणुयत्तीह पयाणं च ||१०८।। णिवचिंत विगालपडिच्छणा य दारं न देमि निवकहणा । खिंसा णिसि निग्गमणं चोरा सेणावई गहणं ।।१०९।। • वक्रवस्तु मायार्थम् । १. द्विजानिति सभाव्यते, 'वियारे' पाठान्तरम् । २. शलाका समाजपंक्तिस्ततः पतितः । addddddddddddal ९५ adddddddddddddias