________________
''श्रीदशाश्रुतस्कंधे मोहनीय-स्थान-अध्ययनम्-९
सदेवमणुयासुराए परिसाए' उद्घाट्यशिरः परितः सर्वतः सीदति परिषत् मज्झे द्वितो मज्झगतो एवं आइक्खइ-एवं यथोक्तं कहेति, भासति वाग्योगेन, पण्णवेति-अणुपालियस्स फलं परूवेंति,प्रति प्रति रूवेति परूवेति, पज्जोसवणाकप्पोत्ति वरिसास्त-मज्जाता, अज्जोत्ति-आमंत्रणे द्विग्रहणं निकाचनार्थे एवं कर्तव्यं नान्यथा, सह अत्येणं सार्थं, सहेतुं न निर्हेतुकं, सनिमित्तं सकारणं, अणणुपालिंतस्स दोसा, अयं हेतुः, अपवादो कारणं, जहा-सवीसतिराते मासे वितिक्कंते पज्जोसवेतव्वं, किं ? निमित्तं-हेतुः । पाएणं अगारीहिं अगाराणि सहाए कडाणि कारणे उ आरेणवि पज्जोसवेति आसाढपुन्निमाए । एवं सव्वसुत्ताणं विभासा दोसदरिसणं हेतुः, अववादो कारणं, सहेतुं सकारणं भुज्जो भुज्जो पुणो पुणो उवदंसेति, परिसग्रहणात् सावगाणवि कहिज्जति समोसरणे कड्डिज्जति पज्जोसवणाकप्पो ||
|| पज्जोसमणाकप्प-नाम अट्ठमं अज्झयणं सम्मत्तं ।।
. अथ नवमी दसा मोहणिज्ज-ट्ठाण-अज्झयणं ।
चू०-संबंधो जो एतं वितथं करेति थेरकप्पं संवच्छरियं वा स मोहणिज्जे वट्टति, तस्स चत्तारि दाराणि, अधिगारो मोहणिज्जट्ठाणं जाणित्ता वज्जेयव्वा । नामनिप्फन्ने निक्खेवे मोहणिज्जट्ठाणं दुपदं, मोहणिज्जं हाणं च, मोहणिज्जस्स ट्ठाणं मोहणिज्जहाणं, जेहिं वा ठाणेहिं प्रकारेहिं मोहणिज्जं बज्झति तं मोहणिज्जट्ठाणं मोहे भवं मोहणीयं, नामट्ठवणा० गाथा नि०-नामं ठवणा मोहो दब्वे भावे य होति बोधवो । ठाणं पुबुद्दिष्टं पगयं पुण भावठाणेणं ||१२३।। दव्वे सच्चित्ताती सयण-धणादी दुहा हवइ मोहो । ओघेणेगा पयडी अणेगपयडी भावमोहो ||१२४।।
___मोहो नामादि चउव्विहो । हवणाए अन्धलतो लिहितो । दव्वे सचित्तादि० गाथा आदिग्रहणात् अचित्तंपि । सचित्ते धत्तुरग-विस-कोद्दवादि अहवा सयणादि, जो तहिं सयणे धणे दोसं ण पेच्छति सो मूढो, अचित्ते मज्जादी धणादि वा । भावमोहो दुविधो ओहो विभागे य, ओहे एगा पगडी विभागे सव्वमेव कम्मं मोहो । उक्तं च-कहण्णं भंते जीवो अट्टकम्मपगडीतो बंधंति गोतमा ! णाणावरणिज्जकम्मस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छति, दरिसणावरणिज्जस्स कम्मस्स aaaaaaaaaaaaaaaaara ११० Jaaaaaaaaaaaaaaadia