Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
श्रीदशाश्रुतस्कंधे पापनिदान-स्थान- अध्ययनम् - १०
य । इहलोए धम्मिलादीण सुभा, असुभा मियापुत्ते य गोत्तासे परलोइया, एते चेव बंभदत्तादीणं वा । ' तथागतेसु दसहा निदाणाणि एवं वा वत्तव्वं विणिवातंपि पावति । विणिवातो संसारो तद्दोषांश्च पावति, यस्मादेवं तस्मात् अनिदानता श्रेया । कहं विणिपातं ण पावति ? उच्यंते अपासत्थाए० गाथा | कंठा अपासत्थाए अकुसीलयाए अकसाय- अप्पमाए य । अणिदाणयाइ साहू संसारमहन्नवं तरई || १४५॥
निज्जुत्ती समत्ता । नामनिष्पन्नो गतो । सुत्ताणुगमे सुत्तं उच्चारेतव्वं । ( दशमी दशा नव-पाप-निदान स्थानाऽध्ययन-मूलसूत्रम् ।)
मू० तेणं कालेणं तेणं समयेणं रायगिहं नामं नयरे होत्था, वण्णओ गुणसिलए चेइए रायगिहे नगरे सेणिए नामं राया होत्था, रायवन्नओ एवं जहा उववातिए जाव चेलणाए सद्धिं विहरति, तए णं से सेणिए राया अण्णा कयाइ हाए कय-बलिकम्मे कय- कोउग-मंगल- पायच्छित्ते - सिरसा ण्हाए कंठे मालकडे आविद्ध-मणिसुवन्ने कप्पिय-हारद्ध-हार-तिसरत - पालंबपलंबमाण-कडिसुत्तय-कय-सोमे पिणिद्ध-गविज्जे अंगुलेज्जग जाव कप्परुक्खए चेव अलंकित-विभूसिते नरिन्दे सकोरंट - मल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पियदंसणे नरवइ जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छति २ त्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति निसीइत्ता कोटुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी ।
गच्छहणं तुभे देवाणुप्पिया जाई इमाइं रायगिहस्स नगरस्स बहिता तंजहा-आरामाणि य उज्जाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य समातो य पणियगेहाणि य पणियसालतो य छुहाकम्मंताणि य धम्मकम्मंताणि य कट्ठकम्मंताणि य दब्भकम्मंताणि य इंग्रालकम्मंताणि य वणकम्मंताणि य जे तत्थ वणमहत्तरगा अण्णाता चिट्ठति ते एवं वदध ।
एवं खलु देवाणुप्पिया सेणिए राया भिंभिसारे आणवेति जता-णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरेज्जा, तया णं तुम्मे भगवतो महावीरस्स अहापडिरुवं उग्गहं अणुजाणध, अधा २त्ता सेणियस्स रण्णो भिभिसारस्स एयमहं पिअं निवेदध ।
तए णं ते कोडुंबियपुरिसा सेणिएण रन्ना भिंभिसारेणं एवं वुत्ता १. अर्हत्पद-विषयक-निदानेन सह यदिवा तथागता बौद्धास्तेषां दशधा निदानानि संभाव्यन्ते । १२४

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174