Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
कीरति । जति कत्तरी कारेति पक्खे पक्खे कातव्वं, अध च्छुरेण मासे मासे कातव्वं, पढमं छुरेण पच्छा कत्तरीए, अप्पणा दवं घेत्तूण तस्सवि हत्थधोवणं दिज्जति एस जयणा । धु्रवलोय उ जिणाणं, थेराण पुण वासासु अवस्स कायव्वो, पक्खियारोवणा व ताणं सव्वकालं, अहवा संथारयदोराणं पक्खे २ बंधा मोत्तव्वा पडिलेहेतव्वा य, अथवा पक्खिया आरोवणा केसाणं कत्तरीए अण्णधा पच्छितं, मासिए खुरेणं, लोतो छण्हं मासाणं उक्कोसेणं थेराणं, तरुणाणं चाउम्मासितो । संवच्छरिउत्ति वा वासारत्तिउ वा एगट्टं, उक्तं चसंवच्छरं वावि परं पमाणं बीयं च वासं न तहिं वसेज्जा |
एस कप्पो मेरा-मज्जाया कस्स ? थेराणं भणिता । आपुच्छ-भिक्खायरियादि विगतिपच्चक्खाणं जाव मत्तगंत्ति । जिणाणवि एत्थं किंचि सामन्नं पारणं पुण थेराणं ।
वासावासं नो कप्पति निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणातो अधिकरणं वदित्तए अतिक्रामयित्वा इत्यर्थः । वदित्तए जधा अधिकरणसुत्ते, 'कताइ ठवणा दिवसे चेव अधिकरणं समुप्पन्नं होज्ज, तं तद्दिवसमेव खामितव्वं, जो परं पज्जोसवणातो अधिकरणं वदति सो अकप्पो अमेरा, निज्जूहितव्वो गणातो तंबोलपत्र-ज्ञातवत्, उवसंत-उवट्ठिते मूलं ।
वासावासं पज्जोसविताणं इह खलु पवयणे अज्जेव पज्जोसवणादिवसे कक्खडे महल्लसद्देण, कडुए-जकार-मकारेहिं, वुग्गहो कलहो सामायारीवितहकरणो, तत्थावराहे सेहेण रातिणितो खमितव्वो पढमं, जतिवि रातिणिओ अवरद्धो, पच्छा रातिणितो खामेति, अह सेहो अप्पुट्ठ-धम्मो ताहे रातिणितो खामेति । पढमं खमितव्वं सयमेव खामितव्वो परो, उवसमितव्वं अप्पणा, असििं उवसमो कातव्वो । उवसमेतव्वं संजताणं संजतीण य । जं अज्जितं समीखल्लएहिं० गाथा । तावो भेदो० गाथा । संमती-सोभणा मती संमती रागदोसरहिता । संपुच्छणत्ति-सज्झायाउत्तेहिं होतव्वं । अहवा संपुच्छणा सुत्तत्थेसु कातव्वा । ण कसाया वोढव्वा | अहवा जो खामितो वा अखामितो वा उवसमिति तस्स अस्थि आराधणा नाणादि ३, जो न उवसमति तस्स नत्थि । एवं ज्ञात्वा तम्हा अप्पणा उवसमितव्वं-जति परो खामितो न उवसमति तम्हा किं निमित्तं ? जेण उवसमसारं उवसमप्पभवं उवसममूलमित्यर्थः समणभावो सामण्णं ।
वासासु वाघातनिमित्तंति तिन्नि उवस्सया घेत्तव्वा । का सामायरी ? १ . कदाचित् ।
१०८

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174