Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
णाणादिसु सीतंतं थिरं करेति पडिचोदेति, उज्जमंतं अणुबूहति । गणी अण्णे आयरिया सुत्तादिनिमित्तं उवसंपन्नगा | गणावच्छेइया साधू घेत्तुं बाहिरखेत्ते अच्छंति उद्धावणा-पहावण-खेत्तोवहि-मग्गणेसु असिवादिसु उज्जुत्ता, अण्णं वा जं पुरतो कट्ट पुरस्कृत्य, सहदुक्खिया परोप्परं पुछंति, खेत्तपडिलेहगा वा दुगमाती गता ते अन्नमन्नं पुरतो काउं विहरंति । अणापुच्छाए ण वमृति । किं कारणं ? वासं पडिज्ज पडिणीतो वा, अहवायरिय-बाल-खमग-गिलाणाणं घेत्तव्वं , तं च ते अतिसयजुत्ता जाणमाणा कारणं दीवेत्ता, पच्चवाता सेहसणायगा वा, असंखडयं वा केणति सद्धिं, पडिणीतो वा । एवं वियारेवि पडित-मुच्छिताति पच्चवाता | गामाणुगामं कारणितो दुतिज्जति । अण्णतरं वा विगतिं खीरादि एवदीयं- एत्तियं परिमाणेणं, एवतिक्खुत्तो- एत्तियवाराओ दिवसे वा, मोहुब्भवदोसा, खमगगिलाणाणं अणुण्णाता । अण्णयर तेगिच्छं वातित-पित्तिय-सिंभिय-सण्णिवाता आउरो विज्जो पडिचरतो ओसध-पत्थ-भोअणं आउट्टित्तए करेत्तए । करणार्थे आउट्टशब्दः ।
अण्णतरं अद्धमासादि उरालं महल्लं, समत्यो असमत्थो, वेआवच्चकरो पडिलेहणादि करेंतओ अत्थि, पारणगं वा संधुक्कणादि अत्थि | भत्तपच्चक्खाणे नित्थारतो नत्थि समाधिपाणगं निज्जवगा वा अत्थि, निप्फती वा अत्थि नत्थि अण्णतरं उवहेंति वत्थपत्तादिकं ।
अथासन्निहिता अणायावणे कुत्थणं पणतो अह णत्थि पडियरगा उल्लति हीरेज्ज वा उदगवहो जायते तेण विणा हाणी ।
वासावासं अणभिग्गहित-सिज्जासणियस्स, मणि-कुट्टिम-भूमीएवि संथारो सो अवस्स घेतव्वो । विराहणा-पाणा-सीतल-कंथू' सीतलाए भूमीए अजीरगादिदोसा, आसणेण विणा कुंथूसंघट्टो, निसिज्जा मइलिज्जति , उदगवधो मइलाए उवरि हिट्ठावि आयाणं कर्मणां दोसाणं वा ।
उच्चं च 'कुच्चं च उच्चाकुच्चं न उच्चाकुच्चं अणुच्चाकुच्चं, भूमीए अणंतरे संथारए कए अवेहासेपि पीपिलिकादि-सत्तवहो दीहाजादिओ वा डसिज्ज, तम्हा उच्चो कातव्यो । उक्तं च-हत्थं लंबति सप्पो० गाथा । 'कुच्चे संघट्टएण कुंथू-मंकुणादिवधो । अणट्टाबंधी पक्खस्स तिन्नि चत्तारि वाराउ वा बंधंति, सज्झायादिपलिमंथो पाणसंघट्टणा य, अथवा अणट्टाबंधी सत्तहिं छहिं पंचहिं वा अड्डएहिं बंधति । अमियासणितो अबद्धासणितो ठाणातो ठाणसंकमं करेमाणो १. 'अकुच्चं' संभाव्यते, तथा च परिस्पन्दरहितः । २. सपरिस्पन्दे । అంతయతయతయుతమందం 6 గురు యువతువుతుంటుంది

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174