Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
''श्रीदशाश्रुतस्कंधे मोहनीय-स्थान-अध्ययनम्-९
सदेवमणुयासुराए परिसाए' उद्घाट्यशिरः परितः सर्वतः सीदति परिषत् मज्झे द्वितो मज्झगतो एवं आइक्खइ-एवं यथोक्तं कहेति, भासति वाग्योगेन, पण्णवेति-अणुपालियस्स फलं परूवेंति,प्रति प्रति रूवेति परूवेति, पज्जोसवणाकप्पोत्ति वरिसास्त-मज्जाता, अज्जोत्ति-आमंत्रणे द्विग्रहणं निकाचनार्थे एवं कर्तव्यं नान्यथा, सह अत्येणं सार्थं, सहेतुं न निर्हेतुकं, सनिमित्तं सकारणं, अणणुपालिंतस्स दोसा, अयं हेतुः, अपवादो कारणं, जहा-सवीसतिराते मासे वितिक्कंते पज्जोसवेतव्वं, किं ? निमित्तं-हेतुः । पाएणं अगारीहिं अगाराणि सहाए कडाणि कारणे उ आरेणवि पज्जोसवेति आसाढपुन्निमाए । एवं सव्वसुत्ताणं विभासा दोसदरिसणं हेतुः, अववादो कारणं, सहेतुं सकारणं भुज्जो भुज्जो पुणो पुणो उवदंसेति, परिसग्रहणात् सावगाणवि कहिज्जति समोसरणे कड्डिज्जति पज्जोसवणाकप्पो ||
|| पज्जोसमणाकप्प-नाम अट्ठमं अज्झयणं सम्मत्तं ।।
. अथ नवमी दसा मोहणिज्ज-ट्ठाण-अज्झयणं ।
चू०-संबंधो जो एतं वितथं करेति थेरकप्पं संवच्छरियं वा स मोहणिज्जे वट्टति, तस्स चत्तारि दाराणि, अधिगारो मोहणिज्जट्ठाणं जाणित्ता वज्जेयव्वा । नामनिप्फन्ने निक्खेवे मोहणिज्जट्ठाणं दुपदं, मोहणिज्जं हाणं च, मोहणिज्जस्स ट्ठाणं मोहणिज्जहाणं, जेहिं वा ठाणेहिं प्रकारेहिं मोहणिज्जं बज्झति तं मोहणिज्जट्ठाणं मोहे भवं मोहणीयं, नामट्ठवणा० गाथा नि०-नामं ठवणा मोहो दब्वे भावे य होति बोधवो । ठाणं पुबुद्दिष्टं पगयं पुण भावठाणेणं ||१२३।। दव्वे सच्चित्ताती सयण-धणादी दुहा हवइ मोहो । ओघेणेगा पयडी अणेगपयडी भावमोहो ||१२४।।
___मोहो नामादि चउव्विहो । हवणाए अन्धलतो लिहितो । दव्वे सचित्तादि० गाथा आदिग्रहणात् अचित्तंपि । सचित्ते धत्तुरग-विस-कोद्दवादि अहवा सयणादि, जो तहिं सयणे धणे दोसं ण पेच्छति सो मूढो, अचित्ते मज्जादी धणादि वा । भावमोहो दुविधो ओहो विभागे य, ओहे एगा पगडी विभागे सव्वमेव कम्मं मोहो । उक्तं च-कहण्णं भंते जीवो अट्टकम्मपगडीतो बंधंति गोतमा ! णाणावरणिज्जकम्मस्स उदएणं दरिसणावरणिज्जं कम्मं नियच्छति, दरिसणावरणिज्जस्स कम्मस्स aaaaaaaaaaaaaaaaara ११० Jaaaaaaaaaaaaaaadia

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174