________________
अष्टमे निदाने श्रावकव्रत-स्वीकारो भवति; सर्वविरति स्वीकाराऽयोग्यता । नवमे निदाने दीक्षा स्वीकारो जायते, न मोक्ष: । निर्निदानता श्रेष्ठा । भगवदुपदेशं प्राप्य वंदित्वा च कृत- निदान संकल्पस्य प्रायश्चित्त-स्वीकारः ।
एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स द्वाणस्स अणालोइय- अपडिक्कंते सव्वं तं चेव जाव से णं मुण्डे भवित्ता अगारातो अणगारियं पव्वज्जा, से णं तेणेव भवग्गहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अन्तं करेज्जा ? णो इणट्टे समट्टे,
भवइसे जे अणगारा भगवंतो इरितासमिता जाव बंभचारी, से णं एतेण विहारेणं विहरमाणा बहूइं वासाइं सामन्न-परियागं पाउणंति, बहू० २त्ता अबाहंसि उप्पण्णंसि वा जाव भत्तं पच्चाइक्खित्ता जाव कालमासे कालं किच्चा अण्णत्तरेसु देवलोएसु देवत्ताए उववत्तारो भवतीति । एवं समणाउसो ! तस्स निदाणस्स इमेतारूपेण पावए फलविवागे जं णो संचाएति तेणेव भवगहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अंतं करेज्जा ॥९॥
एवं खलु समणाउसो ! मए धम्मे पन्नत्ते इणामेव निग्गंथं जाव से परक्कमेज्जा जाव सव्व-काम-विरते सव्व-राग-विरत्ते सव्व-संगातीते सव्वसिणेहातिक्कंते सव्वचारिते परिवुडे तस्स णं भगवंतस्स अणुत्तरेणं नाणेण अणुत्तरेणं दंसणेणं जाव परिनिव्वाण-मग्गेणं अप्पाणं भावेमाणस्स अनंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणंदसणे समुपज्जेज्जा । ततेां से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेव मणुयाऽसुराए जाव बहूइं वासाइं केवलिपरियागं पाउणति, बहूइं० २ त्ता अप्पणो आउसेसं आभोएति, आभोएत्ता भत्तं पच्चक्खाति, भ० २ ता बहूइं भत्ताइं अणसणाए छेदेति, २ त्ता ततो पच्छा सिज्झति जाव सव्वदुक्खाणं अंतं करेति ।
एवं खलु समणाउसो ! तस्स अनिदाणस्स इमेयारुवे कल्लाणफलविवागे जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति । तणं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए मट्ठे सोच्चा निसम्म समणं भगवं महावीरं वंदन्ति णमंसन्ति वंदित्ता णमंसित्ता तस्स द्वाणस्स आलोएंति पडिक्कमन्ति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जंति ।
तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए ये बहूणं समाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुआसुराए परिसाए मज्झंगते एवं भासति एवं
१३५