Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 131
________________ "श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ वद्धमाणतित्थंमि मंगलनिमित्तं जिण-गणधरावलिया सव्वेसिं च जिणाणं समोसरणाणि परिकहिज्जति । सुत्ते० गाथा । - - सुत्ते जहा निबद्धं वग्घारिय भत्त-पाण अग्गहणं । णाणट्ठी तवस्सी अणहियासि वग्घारिए गहणं ||११८॥ सुत्ते जहा निबंधो-'नो कप्पति निग्गंथाण वा निग्गंथीण वा वग्घारितदुट्टिकायंसि गाथावतिकुलं भत्ताए वा पाणाए वा पविसित्तए वा निक्खमित्तए वा ।' वग्घारियं नाम जं भिन्नवासं पडति, वासकप्पं भेत्तूण अंतो कायं तिम्मेति । एवं वग्घारितं तत्थ ण कप्पति, 'कप्पति से अप्पट्टिकायंसि संतरुत्तरस्स०' गाथा ११८ ।। जता पुण साधू णाणट्टी कंचि सुतखंधं दरपढितं, सो य ण तरति विणा आहारेण चाउक्कालं पोरिसिं कातुं । अहवा तवस्सी तेण विगिटुं तवोकम्म कतं, तद्दिवसं च वासं पडति जद्दिवसं पारिततो, अथवा कोइ छुहालुतो अणहियासओ होज्जा, एते तिन्निवि वग्घारितेवि पडते हिंडेंति 'संतस्त्तरा | संजमखेत्तचुयाणं णाणट्ठि-तवस्सि-अणहियासाणं । आसज्ज भिक्खकालं, उत्तरकरणेण जतियव् ||११९।। ते य पुणो कतायि संजमखेत्तचुता णाम-जत्थ वासकप्पा उन्निया लब्भंति, जत्य पादाणि अण्णाणि य संजमोवगरणाणि लब्भंति तं संजमखित्तं, ते य तओ संजमखित्ताओ चुया असिवाई कारणेहिं गता अन्नखेत्तं संक्कंता जत्य संजमोवगरणाणि वासकप्पा य दुल्लभा । ताहे जद्दिवसं वासं पडति तद्दिवसं अच्छंतु । जदा नाणट्ठी तवस्सी अणधियासया भवति, तदा आसज्ज भिक्खाकालं उत्तरकरणेण जतंति । उण्णियवासाकप्पो लाउयपायं च लब्भए जत्थ । सज्झाएसणसोही वरिसति काले य तं खित्तं ।।१२०|| पुब्बाहीयं नासइ, नवं च 'छातो अपच्चलो घेत्तुं । खमगस्स य पारणए वरिसति असहू य बालाई ॥१२१॥ वाले सुत्ते सुई कुडसीसग छत्तए य पंचमए । णाणट्ठी तवस्सी अणहियासि अह उत्तरविसेसो ॥१२२।। ॥ पज्जोसमणा कप्पनिज्जुत्ति सम्मत्ता ॥ १. आन्तरः सौत्रः कल्प उत्तर और्णिकस्ताभ्यां प्रावृत्ताः । २. द्वितीयपदेन यथा नियुक्तिगाथा । ३. बुभुक्षितः । ४. 'न पच्चलो' पाठान्तरम् । అంయంయంయంయంయం : ఉదయంయుతుండటంతరం

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174