Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८
नेच्छइ जलूगवेज्जगगहण तम्मि य अणिच्छमाणम्मि उ । गिण्हावइ जलूगा धणभाउग कहण मोयणया ||११०|| सयगुणसहस्स पागं, वणभेसज्जं जइस्स जायणता । तिक्षुत्त दासीभिंदण ण य कोवो सयं पदाणं च ||१११।।
एगा अट्टण्हं पुत्ताणं अणुमग्गओ जाइया सेद्विधूता सा अमच्चेण जाइता, तेहिं भणितं-जति अवराधेवि न चंकारेसि तो देमो । तेण पडिसुतं, आमं ण चंकारेमि । दिण्णा तस्स भारिया जाता | सो पुण अमच्चो जामे गते रायकज्जाणि समाणेऊण एति । सा दिवसे दिवसे खिंसति । पच्छा अन्नदा कदापि दारं बंधिऊण अच्छति, अमच्चो आगतो । सो भणति उग्घाडेहि दारं । सा ण उग्घाडेति । ताहे तेण चिरं अच्छिऊण भणिया-मा तमं चेव सामिणी होज्जाहि । सा दारं उग्घाडेऊण अडविहुत्ता माणेण गता । चोरेहिं घेत्तुं चोरसेणावतिस्स उवणीता । तेण भणिता महिला मम होहित्ति । सा णेच्छति । तेवि बलामोडिए ण गेण्हति । तेहिं जलोगवेज्जस्स हत्थे विक्कीता । तेणवि भणिता मम महिला होहित्ति । सा णेच्छति । रोसेण जलोगाओ पडिच्छसुत्ति भणिता | सा तत्य णवणीतेणं मक्खिया जलोगाओ गिण्हति । तं असरिसं करेति । ण य इच्छति । अन्न-रूव-लावण्णा जाता | भाउतेण य मग्गमाणेण पच्चभिन्ना | या मोएउण नीता । वमणे विरेअणेहि य पूण १णवीकाऊण अमच्चेण नेताविता । तीसे य तेल्लं •सतसहस्सपागं पक्कं तं च साधुणा मग्गितं । ताए दासी संदिट्ठा आणेहि, ताए आणंतीए भायणं भिन्नं, एवं तिन्नि वारे भिण्णाणि, ण य रुडा तिस सतसहस्सेस् विणद्वेसु | चउत्थ वारा अप्पणा उद्वेतुं दिन्नं | जति ताव ताए मेरुसरिसोवमो माणो निहतो किमंग पुण साधुणा, निहणियव्वो चेव । पासत्थि पंडरज्जा परिण गुरुमूल णायअभिओगा । पुच्छति य पडिक्कमणे, पुबब्भासा चउत्थम्मि ||११२।। अपडिक्कम सोहम्मे अभिओगा देवि सक्कओसरणं । हत्थिणि वायणिसग्गो गोतमपुच्छा य वागरणं ||११३।। महुराए मंगू आगम बहुसुय वेरग्गी सड्ढपूया य । सातादिलोभ णितिए, मरणे जीहा य णिद्धमणे ||११४।।
१. 'णवा काऊण' पाठान्तरम् । . 'सतपाग-सहस्सपागं' इति पाठान्तरम् । ఉయంతం ఉతం తం ఉతం ఉండిఉంటంతంతంతతం

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174