Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 135
________________ "श्रीदशाश्रुतस्कंधे पर्युषणाकल्प-अध्ययनम्-८ 'वासावास-पज्जोसविते कप्पति' सुत्तं । सव्वतो समंतत्ति सव्वतो चउद्दिसिंपि-सकोसं जोयणं खेत्तं कप्पपमाणं अडवी-जलकारणादिसु ति-दिसि बि-दिसि एगदिसिं वा भयितं, आहालंदमवि-अधेत्ययं निपातः, लंदमिति कालस्याख्या, जहण्णं लंदं उदउल्लं, उक्कोसं पंचरातिदिया, तयोरंतरं मध्यं । 'यथा प्रकृतिरपि अथप्रकृतिरपि एवं लंदमपि मासो जाव छम्मासो जेट्ठोग्गहो || वासावासं सकोसं जोयणं गंतु पडिनियत्तए 'दगघट्ठा ७ एरवति कुणालाए अद्धजोयणं वहति । तत्थवि ण उवहमति थलागासं ण विरोलेंतो वच्चति । अत्येगतिया आयरिया दाए भंते ! दावे गिलाणस्स मा अप्पणो पडिग्गाहे | चाउम्मासिगादिसु पडिग्गाहे भंतेत्ति अथ णो पडिग्गाहो अज्ज गिलाणस्स, अण्णो गिण्हित्ति, ण वा भुंजति । अथ दोण्हवि गेण्हति तो पारिठ्ठावणिया दोसा, अपरिहवेंते गेलण्णादि । दाए पडिग्गाहे गिलाणस्स अप्पणोवि एवायरिय-बालवुड्ड-पाहुणगाणवि वितिण्णं स एव दोसो मोहुब्भवो खीरे य धरणा, धरणे आतसंजमविराधणा ।। ___ "वासा अत्येगतिया' आयरियं वेयावच्चकरो पुच्छति, गिलाणं वा इतरहा पारिठ्ठावणियदोसा | गिलाणोभासिअं मंडलीए ण छुब्भति । अणोभासितं छुब्भति, से य वदेज्जा, अढे अमुएण एवतिएण वा सेत्ति वेयावच्चकरे विन्नवेति, ओभासति से य पमाणपत्ते, दाता भणति, पडिग्गाहे तुमंपि य भोक्खसि ओदनं, दवं पाहिसि, गरहित-विगतिं पडिसेहेति, अगरहितं जाणेत्ता णिब्बंधं तं च फासुगं अत्थि ताहे गिण्हति, गिलाण-णिस्साए ण कप्पति घेत्तुं । 'वासावासं०' अत्थि तहप्पगाराइं अदुगुंछितानि कुलानि कडाणि तेण अण्णेण वा सावगत्तं गाहिताणि दाणसवृत्तं वा, पत्तियाइं-धृतिकराई, थिज्जाइंथिराइं, प्रीतिं प्रति दाणं वा, वेसासियाणि-विस्संभणीयाणि, तहिं च धुवं लभामि अहं, ताणि असंसयं देंति, संमतो सो तत्थ पविसंतो, बहुमताई बहूणवि संमतो ण एगस्स दोण्हं वा, बहूणं वि साहूण दिति, अणुमताई दातुं चेव । तत्थ से णो कप्पति अद्दटुं वइत्तए-'अत्थि ते आउसो इमं वा इमं वा' । जति भणति को दोसो ? बेइ, तं तुरितं श्रद्धावान् सड्डी । ओदण-सत्तुग-तलाहणिया वा पुव्वकड्तेि उण्होदए ओदणो पेज्जा वा सगेहे परगेहे वा पुव्वतावितेण उसिणद्दवेण समितं तिम्मंति, तलाहणियातो आवणातो आणिंति, सत्तुगा किणंति, पामिच्चं वा करेति । एगं गोयरकालं सुत्तपोरिसिं कातुं अत्यपोरिसं कातुं एक्कं वारं कप्पति १. यथा रेफप्रकृतिरप्यरेफप्रकृतिरपि इति संभाव्यते । २. उदकसंघट्टा । ఉదంతయుగయుగయుగంటయం 07 ఉంటుందనుకుంటుంది

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174