Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 134
________________ सूत्रस्य कतिचित्पदानां व्याख्या । भगवतानिर्वाण-समये अन्य-प्रतिबोधाय श्रीगौतमस्य प्रेषणं । तत्र भगवनिर्वाणं ज्ञातं । प्रभाते केवलज्ञान-प्राप्तिः । श्री सुधर्मा-स्वामिने गणप्रदानम् ।। वा उद्यातः जातिजरामरणस्स य, बंधणं कम्मं तं छिण्णं, सिद्धः साधितार्थः, बुद्धो ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः परिनिर्वृतः, अंतकृतः सर्वदुःखाणि संसारियाणि पहीणाणि सारीराणि माणसाणि य । बितितो चंदो संवत्सरो, पीतिवद्धणो मासो, णंदिवद्धणो पक्खो, अग्गिवेसो दिवसो, उवसमो वि से णाम, देवाणंदा रयणी निरतित्तिवि वुच्चति, लवस्स अच्चो णामं, पाणस्स मुहत्तो, थोवस्स सिद्धो, णागं करणं णामं, सव्वट्ठसिद्धो मुहत्तो । पारं आभोएति प्रकाशेति पाराभोग: 'पोसहो अवामंसाइत्ति । तंमि णातए पिज्जबंधणं-नेहो, तं वोच्छिण्णं । गौतमो भगवता पट्टवितो अमृगग्गामे अमगं बोधेहि तहिं गतो, वियालो य जातो, तत्येव वुच्छो, णवरि पिच्छति रत्तिं देवसन्निवातं, उवउत्ते णातं जहा भगवं कालगतो, ताहे चिंतेति-अहो भगवं निप्पिवासो, कहं वा वीतरागाण णेहो भवति । णेहरागेण य जीवा संसारे अडंति । एत्यंतरा णाणं उप्पण्णं । बारसवासाणि केवली विहरति जहेव भगवं, नवरं अतिसयरहितो, धम्मकथणा परिवारो य तहेव । पच्छा अज्जसुधम्मस्स निसिरति गणं दीहाउत्ति काउं । पच्छा अज्जसुधम्मस्स केवलनाणं उप्पण्णं । सोवि अट्ठवासेहिं विहरेता केवलिपरियाणेण अज्जजंबुणामस्स गणं दातुं सिद्धिं गतो | कुर्भूमी तस्यां तिष्ठतीति कुंथू अणुं सरीरं धरेति अणुंधरी । दुविधा-अंतकरभूमित्ति । अंतः कर्मणां, भूमि कालो सो दुविधो पुरिसंतकरकालो य परियायंतर(कर)कालो य । जाव अज्ज जंबुणामो ताव सिवपंथो, एस जुगंतरकालो । चत्तारि वासाणि भगवता तित्थे पवत्तिते तो सेज्झितुमारद्धा एस परियायंतरकरकालो । ततिए पुरिसजुगे जुगंतकरभूमी || पणपण्णं पावाणं, पणपण्णं कल्लाणाणं । तत्येगं मरुदेवा । णव गणा एक्कारस गणधरा । दोण्हं दोण्हं पच्छिमाणं एक्के गणो । जीवंते चेव भट्टारए णवहिं गणधरेहिं अज्ज सुधम्मस्स गणो णिक्खित्तो दीहाउगोत्ति णातुं || समणे भगवं महावीरे चंदसंवत्सरमधिकृत्योपदिश्यते जेणं जुगादी सो । वासाणं सवीसतिराते मासे, किं निमित्तं ? पाएण सअट्ठा कडिताई पासेहितो, उक्कंपिताणि उवरिं लित्ता, कुड्डा घट्ठा, भूमी मट्ठा लण्हिकता, समंता मट्ठा संमट्ठा, खत्ता उदग-पधा निद्धमण-पधा य, सअट्ठा जे अप्पणो निमित्तं परिणामियकताइं घरा | पव्वइया ठित्तत्ति काउं दंताल-छेतकरिसणघरछयणाणि य करेति तत्थ अधिकरणदोसा, सवीसतिराते मासे गते ण भवंति । १. भवाब्धिपारप्रापकः अथवाऽष्ट-प्राहरिकः पोषधस्तम् । २. 'अमावसाए' इति पाठः संभाव्यते तथा च अमाव स्यायाम् । ఉంయయయ యయయవంతం అంతంతయతయతయతయుతం

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174